Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 792
________________ Shri Mahar adhana Kendra www.kobatirth.org Acharya Shri Kailas a nmandir सूत्रकृताङ्गे दर्शनाः-साम्प्रतेक्षिणो दीर्घदर्शनिनो न भवन्त्यनार्याः शकयवनादयः, ते हि वर्तमानसुखमेवैकमङ्गीकृत्य प्रवर्तन्ते न पारलौकिकम-18| आर्द्रका२ श्रुतस्क- गीकुर्वन्त्यतः सद्धर्मपरामुखेषु तेषु भगवान्न याति, न पुनस्तद्वेषादिबुद्ध्येति । यदप्युच्यते खया-'यथाऽनेकशास्त्रविशारदगुडि- ध्ययन. न्ध शाला || कासिद्धविद्यासिद्धादितीर्थिकपराभवभयेन न तत्समाजे गच्छती'त्येतदपि बालप्रलपितप्राय, यतः सर्वज्ञस्य भगवतः समस्तैरपि IST कीयावृत्तिः प्रावादुकर्मुखमप्यवलोकयितुं न शक्यते वादस्तु दूरोत्सादित एवेत्यतः कुतस्तत्पराभवः ?, भगवांस्तु केवलालोकेन यत्रैव स्वपरो॥३९४॥ पकारं पश्यति तत्रैव गत्वापि धर्मदेशनां विधत्त इति ॥ १८॥ पुनरन्येन प्रकारेण गोशालक आहपन्नं जहा वणिए उदयट्ठी, आयस्स हेउं पगरेति संगं । तऊवमे समणे नायपुत्ते, इच्चेव मे होति मती वियका ॥१९॥ नवं न कुज्जा विहुणे पुराणं, चिच्चाऽमई ताइ य साह एवं । एतोवया बंभवतित्ति वुत्ता, तस्सोदयट्ठी समणेत्तिबेमि ॥२०॥ समारभंते वणिया भूयगामं, परिग्गहं. चेव ममायमाणा। ते णातिसंजोगमविप्पहाय, आयस्स हेउँ पगरंति संगं ॥२१॥ वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति ॥ वयं तु कामेसु अज्झोववन्ना, अणारिया पेमरसेसु गिद्धा ॥२२॥ आरंभगं चेव परिग्गहं च, अविउस्सिया णिस्सिय आयदंडा । तेसिं च से उदए जं वयासी, चउरंतणंताय दुहाय णेह ॥२३॥ गंत णचंतिव ओदए ॥३९४॥ सो, वयंति ते दो विगुणोदयंमि । से उदए सातिमणंतपत्ते, तमुदयं साहयइ ताइ णाई ॥२४॥ अहिंसयं सबपयाणुकंपी, धम्मे ठियं कम्मविवेगहेउं । तमायदंडेहिं समायरंता, अबोहीए ते पडिरूवमेयं ॥ २५ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859