________________
Shri Mahar
adhana Kendra
www.kobatirth.org
Acharya Shri Kailas
a
nmandir
सूत्रकृताङ्गे दर्शनाः-साम्प्रतेक्षिणो दीर्घदर्शनिनो न भवन्त्यनार्याः शकयवनादयः, ते हि वर्तमानसुखमेवैकमङ्गीकृत्य प्रवर्तन्ते न पारलौकिकम-18| आर्द्रका२ श्रुतस्क- गीकुर्वन्त्यतः सद्धर्मपरामुखेषु तेषु भगवान्न याति, न पुनस्तद्वेषादिबुद्ध्येति । यदप्युच्यते खया-'यथाऽनेकशास्त्रविशारदगुडि- ध्ययन. न्ध शाला || कासिद्धविद्यासिद्धादितीर्थिकपराभवभयेन न तत्समाजे गच्छती'त्येतदपि बालप्रलपितप्राय, यतः सर्वज्ञस्य भगवतः समस्तैरपि IST कीयावृत्तिः
प्रावादुकर्मुखमप्यवलोकयितुं न शक्यते वादस्तु दूरोत्सादित एवेत्यतः कुतस्तत्पराभवः ?, भगवांस्तु केवलालोकेन यत्रैव स्वपरो॥३९४॥
पकारं पश्यति तत्रैव गत्वापि धर्मदेशनां विधत्त इति ॥ १८॥ पुनरन्येन प्रकारेण गोशालक आहपन्नं जहा वणिए उदयट्ठी, आयस्स हेउं पगरेति संगं । तऊवमे समणे नायपुत्ते, इच्चेव मे होति मती वियका ॥१९॥ नवं न कुज्जा विहुणे पुराणं, चिच्चाऽमई ताइ य साह एवं । एतोवया बंभवतित्ति वुत्ता, तस्सोदयट्ठी समणेत्तिबेमि ॥२०॥ समारभंते वणिया भूयगामं, परिग्गहं. चेव ममायमाणा। ते णातिसंजोगमविप्पहाय, आयस्स हेउँ पगरंति संगं ॥२१॥ वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति ॥ वयं तु कामेसु अज्झोववन्ना, अणारिया पेमरसेसु गिद्धा ॥२२॥ आरंभगं चेव परिग्गहं च, अविउस्सिया णिस्सिय आयदंडा । तेसिं च से उदए जं वयासी, चउरंतणंताय दुहाय णेह ॥२३॥ गंत णचंतिव ओदए ॥३९४॥ सो, वयंति ते दो विगुणोदयंमि । से उदए सातिमणंतपत्ते, तमुदयं साहयइ ताइ णाई ॥२४॥ अहिंसयं सबपयाणुकंपी, धम्मे ठियं कम्मविवेगहेउं । तमायदंडेहिं समायरंता, अबोहीए ते पडिरूवमेयं ॥ २५ ॥
For Private And Personal