Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Maha H
adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsach c
yanmandir
सत्रकता भवन्तीति ॥ ७ ॥ एतत्परिहर्तुकाम आह-'सीतोदग'मित्यादि, 'एतानि' प्रागुपन्यस्तानि अप्रासुकोदकपरिभोगादीनि प्रति-M||६आर्द्रका २ श्रुतस्क- 1 || सेवन्तोऽगारिणो गृहस्थास्ते भवन्ति अश्रमणाच-अप्रवजिताश्चैवं जानीहि, यतः–'अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमलुब्धता' इत्येत्त- || ध्ययन. न्धे शीला- च्छ्रमणलक्षणं, तच्चैषां शीतोदकबीजाऽऽधाकर्मस्त्रीपरिभोगवतां नास्तीत्यतस्ते नामाकाराभ्यां श्रमणा न परमार्थानुष्ठानत इति ॥८॥ कीयावृत्तिः पुनरप्याक एवैतहक्षणायाह-स्थादेतद्भवदीयं मतं-यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपश्चरणपीडिताश्च तत्कथं ते न
तपखिन इत्येतदाशङ्ख्याक आह-यदि बीजायुपभोगिनोपि श्रमणा इत्येवं भवताऽभ्युपगम्यते एवं तबगारिणोऽपि-गृहस्थाश्रमणा | ॥३९१॥
भवन्तु, तेषामपि देशिकावस्थायामाशंसावतामपि निष्किञ्चनतयैकाकिविहारिखं क्षुत्पिपासादिपीडनं च संभाव्यते । अत आह'सेवंति उ' तुरवधारणे सेवन्त्येव 'तेऽपि' गृहस्थास्तथाप्रकारमेकाकिविहारादिकमिति ॥९॥ पुनरप्याको बीजोदकादिभोजिना दोषाभिधित्सयाऽऽह-'जे यावी'त्यादि, ये चापि 'भिक्षवः' प्रव्रजिता बीजोदकमोजिनः सन्तो द्रव्यतो ब्रह्मचारिणोऽपि | भिक्षां चाटन्ति जीवितार्थिनस्ते तथाभूता 'ज्ञातिसंयोगं स्वजनसंबन्धं 'विप्रहाय त्यक्ता कायान् कायेषु वोपगच्छन्तीति कायोपगास्तदुपमईकारम्भप्रवृत्तवात् संसारस्यानन्तकरा भवन्तीति, इदमुक्तं भवति-केवलं स्त्रीपरिभोग एव तैः परित्यक्तोऽसावपि द्रव्यतः, शेषेण तु बीजोदकाद्युपभोगेन गृहस्थकल्पा एव ते, यत्तु भिक्षाटनादिकमपन्यस्तं तेषां तद्वहस्थानामपि केषाश्चित्संभाव्यते, नैतावता श्रमणभाव इति ॥१०॥ अधुनैतदाकर्ण्य गोशालकोऽपरमुत्तरं दातुमसमर्थोऽन्यतीथिकान्सहायान् विधाय
॥३९१॥ |सोल्लुण्ठमसारं वक्तुकाम आह
इमं वयं तु तुम पाउकुवं, पावाइणो गरिहसि सब एव । पावाइणो पुढो कियंता, सयं सयं दिहि करेंति
। १० ॥ अधुनैतदा पत्त भिक्षाटनादिकमुपन्यतापरिभोग एव तैः परित्यक्तातीति ।
For Private And Personal

Page Navigation
1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859