________________
Shri Maha H
adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsach c
yanmandir
सत्रकता भवन्तीति ॥ ७ ॥ एतत्परिहर्तुकाम आह-'सीतोदग'मित्यादि, 'एतानि' प्रागुपन्यस्तानि अप्रासुकोदकपरिभोगादीनि प्रति-M||६आर्द्रका २ श्रुतस्क- 1 || सेवन्तोऽगारिणो गृहस्थास्ते भवन्ति अश्रमणाच-अप्रवजिताश्चैवं जानीहि, यतः–'अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमलुब्धता' इत्येत्त- || ध्ययन. न्धे शीला- च्छ्रमणलक्षणं, तच्चैषां शीतोदकबीजाऽऽधाकर्मस्त्रीपरिभोगवतां नास्तीत्यतस्ते नामाकाराभ्यां श्रमणा न परमार्थानुष्ठानत इति ॥८॥ कीयावृत्तिः पुनरप्याक एवैतहक्षणायाह-स्थादेतद्भवदीयं मतं-यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपश्चरणपीडिताश्च तत्कथं ते न
तपखिन इत्येतदाशङ्ख्याक आह-यदि बीजायुपभोगिनोपि श्रमणा इत्येवं भवताऽभ्युपगम्यते एवं तबगारिणोऽपि-गृहस्थाश्रमणा | ॥३९१॥
भवन्तु, तेषामपि देशिकावस्थायामाशंसावतामपि निष्किञ्चनतयैकाकिविहारिखं क्षुत्पिपासादिपीडनं च संभाव्यते । अत आह'सेवंति उ' तुरवधारणे सेवन्त्येव 'तेऽपि' गृहस्थास्तथाप्रकारमेकाकिविहारादिकमिति ॥९॥ पुनरप्याको बीजोदकादिभोजिना दोषाभिधित्सयाऽऽह-'जे यावी'त्यादि, ये चापि 'भिक्षवः' प्रव्रजिता बीजोदकमोजिनः सन्तो द्रव्यतो ब्रह्मचारिणोऽपि | भिक्षां चाटन्ति जीवितार्थिनस्ते तथाभूता 'ज्ञातिसंयोगं स्वजनसंबन्धं 'विप्रहाय त्यक्ता कायान् कायेषु वोपगच्छन्तीति कायोपगास्तदुपमईकारम्भप्रवृत्तवात् संसारस्यानन्तकरा भवन्तीति, इदमुक्तं भवति-केवलं स्त्रीपरिभोग एव तैः परित्यक्तोऽसावपि द्रव्यतः, शेषेण तु बीजोदकाद्युपभोगेन गृहस्थकल्पा एव ते, यत्तु भिक्षाटनादिकमपन्यस्तं तेषां तद्वहस्थानामपि केषाश्चित्संभाव्यते, नैतावता श्रमणभाव इति ॥१०॥ अधुनैतदाकर्ण्य गोशालकोऽपरमुत्तरं दातुमसमर्थोऽन्यतीथिकान्सहायान् विधाय
॥३९१॥ |सोल्लुण्ठमसारं वक्तुकाम आह
इमं वयं तु तुम पाउकुवं, पावाइणो गरिहसि सब एव । पावाइणो पुढो कियंता, सयं सयं दिहि करेंति
। १० ॥ अधुनैतदा पत्त भिक्षाटनादिकमुपन्यतापरिभोग एव तैः परित्यक्तातीति ।
For Private And Personal