________________
Shri Ma
r adhana Kendra
www.kcbatrth.org
Acharya Shri Kailas
a
nman
पाउ ॥११॥ ते अन्नमन्नस्स उ गरहमाणा, अक्खंति भो समणा माहणा य । सतो य अत्थी असतो य णत्थी, गरहामो दिहि ण गरहामो किंचि ॥ १२॥ण किंचि स्वेणऽभिधारयामो, सदिहिमग्गं तु करे पाउं । मग्गे इमे किहिए आरिएहिं, अणुत्तरे सप्पुरिसेहिं अंजू ॥ १३ ॥ उड़े अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा । भूयाहिसंकाभि दुगुंछमाणा, णो गरहती बुसिमं किंचि लोए ॥ १४ ॥ (सू०) । 'इमा पूर्वोक्तां वाचं तुशब्दो विशेषणार्थः ख 'प्रादुष्कुर्वन् प्रकाशयन् सर्वानपि प्रावादुकान् 'गर्हसि' जुगुप्ससे, यसात्सर्वेऽपि तीथिका बीजोदकादिभोजिनोऽपि संसारोच्छित्तये प्रवर्त्तन्ते, ते तु भवता नाभ्युपगम्यन्ते, ते तु प्रावादुकाः पृथक् पृथक खीयां खीयां दृष्टि-प्रत्येक खदर्शन कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति । यदिवा श्लोकपश्चार्द्धमाककुमार आह-सर्वेऽपि प्रावादुका यथावस्थितं स्वदर्शनं प्रादुष्कुर्वन्ति, तत्प्रामाण्याच वयमपि स्वदर्शनाविर्भावनं कुर्मः, तथाहि-अप्रासुकेन बीजोदकादिपरिभोगेन कर्मबन्ध एव केवलं न संसारोच्छेद इतीदमसदीयं दर्शनम् , एवं व्यवस्थिते कात्र परनिन्दा को वाऽऽत्मोत्कर्ष इति |॥ ११॥ किं च–'ते अण्णमण्णस्से'त्यादि, 'ते' प्रावादुकाः 'अन्योऽन्यस्य' परस्परेण तु खदर्शनप्रतिष्ठाशया परदर्शनं गहेंS| माणाः खदर्शनगुणानाचक्षते, तुशब्दात्परस्परतो व्याहतमनुष्ठानं चानुतिष्ठन्ति, ते च 'श्रमणा' निर्ग्रन्थादयो 'ब्राह्मणा'द्विजा
तयः सर्वेऽप्येते वकं पक्षं समर्थयन्ति परकीयं च दषयन्ति । तदेव पश्चार्द्धन दर्शयति-'खत' इति खकीये पक्षे स्वाभ्युपगमेऽस्ति पुण्यं तत्कार्य च स्वर्गापवर्गादिकमस्ति, अस्वतश्च-पराभ्युपगमाच नास्ति पुण्यादिकमित्येवं सर्वेऽपि तीथिकाः परस्परव्याघातेन प्रवृत्ताः, अतो वयमपि यथावस्थिततत्त्वप्ररूपणतो युक्तिविकलखादेकान्तदृष्टिं 'गोमो'जुगुप्सामो-न ह्यसावेकान्तो
Beeseeeeeeeeeeeeees
रस्परतो व्याहतमा तदेव पचान देण्यादिकमित्येवं सक
For Private And Personal