SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ Shri Mahan Aradhana Kendra सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीया त्तिः ॥३९२॥ www.kobatirth.org Acharya Shri Kailashsa Gyanmandir | यथावस्थिततच्चाविभवको भवतीति, एवं च व्यवस्थिते तत्त्वस्वरूपं वयमाचक्षाणा न कंचिद्रहमः काणकुण्टोद्घट्टनादिप्रकारेण, | केवलं स्वपरस्वरूपाविर्भावनं कुर्मो, न च वस्तुस्वरूपाविर्भावने परापवादः, तथा चोक्तम् - "नेत्रैर्निरीक्ष्य बिलकण्टककीटसर्पान्, | सम्यक् पथा व्रजेति तान्परिहृत्य सर्वान् । कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान् सम्यग्विचारयत कोऽत्र परापवादः १ || १ ||" इत्यादि । | यदिचैकान्तवादिनामेव - अस्त्येव नास्त्येव नित्यमेवानित्यमेव सामान्यमेव विशेषा एवेत्याद्यभ्युपगमवतामयं परस्परगर्हाख्यो दोषो, नास्माकमनेकान्तवादिनां सर्वस्यापि सदसदादेः कथञ्चिदभ्युपगमात् । एतदेव श्लोकपश्चार्द्धेन दर्शयति- 'स्वत' इति, स्वद्रव्यक्षे|त्रकालभावैरस्ति, तथा 'परत' इति परद्रव्यादिभिर्नास्तीत्येवं पराभ्युपगमं दूषयन्तो गर्हामोऽन्यानेकान्तवादिनः, तत्स्वरूपनिरूपण| तस्तु रागद्वेषविरहान्न किञ्चिद्दर्हाम इति स्थितम् ॥ १२ ॥ एतदेव स्पष्टतरमाह-न कञ्चन श्रमणं ब्राह्मणं वा स्वरूपेण - जुगुप्सि - | ताङ्गावयवोद्घट्टनेन जात्या तल्लिङ्गग्रहणोद्घट्टनेन वा 'अभिधारयामो' गर्हणाबुद्ध्योद्ययामः केवलं 'स्वदृष्टिमार्ग' तदभ्युपगतं दर्शनं 'प्रादुष्कुर्मः' प्रकाशयामः, तद्यथा - " ब्रह्मा लूनशिरा हरिदेशि सरुग्ण्यालुप्तशिनो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः । खर्नाथोऽपि विसंस्थलः खलु वपुः संस्थैरुपस्यैः कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभ्रूणामपि ॥ १ ॥ इत्यादि । एतच्च तैरेव स्वागमे पापठ्यते वयं तु श्रोतारः केवलमिति । आर्द्रककुमार एव परपक्षं दूषयित्वा स्वपक्षसाध| नार्थं श्लोकपश्चार्द्धेनाह - अयं 'मार्गः' पन्थाः सम्यग्दर्शनादिकः 'कीर्त्तितो' व्यावर्णितः, कैः ? - 'आर्यैः सर्वज्ञैस्त्याज्यधर्मदूरवतिभिः किंभूतो धर्मो :- नास्मादुत्तरः- प्रधानो विद्यत इत्यनुत्तरः पूर्वापराव्याहतत्वाद्यथावस्थित जीवादिपदार्थखरूपनिरूपणाच्च, १ व्रजत प्र० क्रियाऽभिव्याहारे तप्रत्ययः लुड्डा । २ काणकुण्डादि । For Private And Personal ६ आर्द्रका ध्ययन. ॥३९२॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy