________________
Shri Mahavir
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
eeeeeeeeeeeeeeeeese
किंभूतैरायः ?-सन्तश्च ते पुरुषाश्च सत्पुरुषास्तैश्चतुस्त्रिंशदतिशयोपेतैराविर्भूतसमस्तपदार्थाविर्भावकदिव्यज्ञानैः, किंभूतो मार्गो ?- 191 | 'अंज' व्यक्तः निर्दोषत्वात्प्रकटः ऋजुर्वा वकान्तपरित्यागादकुटिल इति ॥१३॥ पुनरपि सद्धर्मस्वरूपनिरूपणायाह-'उडे अहेय'मित्यादि, ऊर्ध्वमधस्तियक्ष्वेवं सर्वाखपि दिक्षु प्रज्ञापकापेक्षया भावदिगपेक्षया वा तासु ये त्रसा ये च स्थावराः प्राणिनः चशब्दौ खगतानेकभेदसंसूचकौ, 'भूतं' सद्भूतं तथ्यं तत्राभिशङ्कया-तथ्यनिर्णयेन प्राणातिपातादिकं पातकं जुगुप्समानो गर्हमाणो वा यदिवा भूताभिशङ्कया प्राण्युपमर्दशङ्कया सर्वसावद्यमनुष्ठानं जुगुप्समानो नैवापरलोकं कश्चन 'गर्हति निन्दति 'बुसिमति संयमवानिति । तदेवं रागद्वेषवियुक्तस्य वस्तुस्वरूपाविर्भावने न काचिद्गति, अथ तत्रापि गहरे भवति न तर्घष्णोऽग्निः शीतमुदकं विषं मारणात्मकमित्येवमादि किश्चिद्वस्तुस्वरूपमाविर्भावनीयमिति ॥ १४ ॥ स एवं गोशालकमतानुसारी त्रैराशिको निराकृतो पुनरन्येन प्रकारेणाह
आगंतगारे आरामगारे, समणे उ भीते ण उवेति वासं । दक्खा हु संती बहवे मणुस्सा, ऊणातिरित्ता य लवालवा य ॥१५॥ महाविणो सिक्खिय बुद्धिमंता, सुत्तेहि अत्थेहि य णिच्छयन्ना । पुच्छिसु मा णे अणगार अन्ने, इति संकमाणो ण उवेति तत्थ ॥१६॥ णो कामकिच्चा ण य बालकिचा, रायाभिओगेण कुओ भएणं । वियागरेज पसिणं नवावि, सकामकिचेणिह आरियाणं ॥ १७॥ गंता च तत्था अदुवा अगंता, वियागरेज्जासमियासुपन्ने।अणारिया दंसणओ परित्ता, इति संकमाणोण उवेति तत्थ॥१८॥ (सू०)
For Private And Personal