________________
Shri Mahaviradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagasyanmandir
नि तथैव अवितथं जानन्ति, न विभङ्गज्ञानिन इव विपरीतं पश्यन्ति, तथाह्यागमः - " अणगारे णं भंते । माई मिच्छादिट्ठी रायगिहे णयरे समोहए वाणारसीए नयरीए रुवाई जाणइ पासइ १, जाव से से दंसणे विवज्जा से भवती" त्यादि, ते चातीतानागत| वर्तमानज्ञानिनः प्रत्यक्षज्ञानिनश्चतुर्दशपूर्वविदो वा परोक्षज्ञानिनः 'अन्येषां' संसारोत्तितीषूणां भव्यानां मोक्षं प्रति नेतारः सदु| पदेशं वा प्रत्युपदेष्टारो भवन्ति, न च ते स्वयम्बुद्धलादन्येन नीयन्ते तत्राववोध कार्य ( धवन्तः क्रियन्त इत्यनन्यनेयाः, | हिताहितप्राप्ति परिहारं प्रति नान्यस्तेषां नेता विद्यत इति भावः । ते च 'बुद्धाः' खयंबुद्धास्तीर्थकरगणधरादयः, हुशब्दश्च शब्दार्थे विशेषणे वॉ, तथा च प्रदर्शित एव, ते च भवान्तकराः संसारोपादानभूतस्य वा कर्मणोऽन्तकरा भवन्तीति ॥ १६ ॥ यावदद्यापि | भवान्तं न कुर्वन्ति तावत्प्रतिषेध्यमंशं दर्शयितुमाह
ते व कुति ण कारवंति, भूताहिसंकाइ दुगुंछमाणा । सया जता विप्पणमंति धीरा, वि(ण्णा) धीराय हवंति एगे ॥ १७ ॥ डहरे य पाणे बुड्ढे य पाणे, ते आत्तओ पासइ सबलोए । उबेहती लोगमिणं महंतं, बुद्धेऽप्रमत्तेसु परिव्वज्जा ॥ १८ ॥ जे आयओ पर
१ अनगारो भदन्त ! मायी मिध्यादृष्टिः राजगृहे नगरे समवहतः वाराणस्यां नगर्यां रूपाणि जानाति पश्यति ?, यावत्स तस्य दर्शन विपर्यासो भवति । २ तदा खयं पदार्थानां ज्ञातारस्ते इति स्वयमित्यादि । ३ तत्त्वावबोधकार्यं त इत्य० प्र० । ४ च प्र० ।
For Private And Personal