Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Maha
Pradhana Kendra
www.kobatirth.org
Acharya Shri Kailashag
a nman
| प्रज्ञः सर्वज्ञःप्रतिसमयं केवलज्ञानदर्शनोपयोगिखात्तत्संबन्धिनि धर्मे व्यवस्थितः ‘इमां वक्ष्यमाणां वाचम् अनाचारं च कदाचिदपि | SI 19 नाचरेदितिश्लोकार्थः ॥ १॥ तत्रानाचारं नाचरेदित्युक्तम् , अनाचारश्च मौनीन्द्रप्रवचनादपरोऽभिधीयते, मौनीन्द्रप्रवचनं तु || 1 मोक्षमार्गहेतुतया सम्यग्दर्शनज्ञानचारित्रात्मकं, सम्यग्दर्शनं तु तत्त्वार्थश्रद्धानरूपं, तत्त्वं तु जीवाजीवपुण्यपापाश्रवबन्धसंवरनिर्ज-19 । रामोक्षात्मकं, तथा धर्माधर्माकाशपुद्गलजीवकालात्मकं च द्रव्यं नित्यानित्यस्वभावं, सामान्यविशेषात्मकोऽनाद्यपर्यवसानश्चतुर्द-18
| शरज्ज्वात्मको वा लोकस्तत्त्वमिति, ज्ञानं तु मतिश्रुताव धिमनःपर्यायकेवलस्वरूपं पञ्चधा, चारित्रं सामायिकच्छेदोपस्थापनीय18 परिहारविशुद्धीयसूक्ष्मसंपराययथाख्यातरूपं पञ्चधैव मूलोत्तरगुणभेदतो वाऽनेकधेत्येवं व्यवस्थिते मौनीन्द्रप्रवचने 'न कदाचिद-18
नीदृशं जगदितिकृखाऽनाद्यपर्यवसाने लोके सति दर्शनाचारप्रतिपक्षभूतमनाचारं दर्शयितुकाम आचार्यो यथावस्थितलोकस्वरूपोद्घट्टनपूर्वकमाह
अणादीयं परिन्नाय, अणवदग्गेति वा गुणो । सासयमसासए वा, इति दिहिं न धारए ॥२॥ (सूत्र) एएहिं दोहिं ठाणेहिं, ववहारो ण विजई । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ ३ ॥ (सूत्रं) नास्य चतुर्दशरज्ज्वात्मकस्य लोकस्य धर्माधर्मादिकस्य वा द्रव्यस्यादिः-प्रथमोत्पत्तिर्विद्यत इत्यनादिकस्तमेवंभूतं 'परिज्ञाय' प्रमाणतः परिच्छिद्य तथा 'अनवदनम् ' अपर्यवसानं च परिज्ञायोभयनयात्मकव्युदासेनैकनयदृष्ट्याऽवधारणात्मकप्रत्ययमनाचारं दर्शयति-शश्वद्भवतीति शाश्वतं-नित्यं सांख्याभिप्रायेणाप्रच्युतानुत्पन्न स्थिरैकखभावं स्वदर्शने चानुयायिनं सामान्यांशमव| १ प्रमाणरूपत्वान्मौनीन्द्रागमस्योभयनयात्मकता । २ ०त्मकं प्रत्ययः, प्रत्ययं ज्ञानं, प्रतीत्यस्य चाध्याहारः । ३ मिथ्यात्वकारणकं । ४ ऊर्ध्वतारूपं ।
9929899002020
For Private And Personal

Page Navigation
1 ... 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859