Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 781
________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir Saeeeeeeeeesea तन्तुना बद्धस्य मम प्रतिमोचनमिति । स्नेहतन्तवो हि जन्तूनां दुरुच्छेदा भवन्तीति भावः । गतमार्द्रककथानकम् , नामनिष्पन्ननिक्षेपश्च । तदनन्तरं मूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्पुराकडं अह ! इमं सुणेह, मेगंतयारी समणे पुरासी । से भिक्खुणो उवणेत्ता अणेगे, आइक्खतिहि पुढो वित्थरेणं ॥१॥ साऽऽजीविया पट्ठविताऽथिरेणं, सभागओ गणओ भिक्खुमज्झे । आइक्खमाणो बहुजन्नमत्थं, न संधयाती अवरेण पुत्वं ॥२॥ एगंतमेवं अदुवा विइण्हि, दोऽवण्णमन्नं न समेति जम्हा। सूत्रं ॥ यथा गोशालकेन सार्द्ध वादोऽभूदाककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते, तं च राजपुत्रकमाईककुमारं प्रत्येकबुद्धं भगव| समीपमागच्छन्तं गोशालकोऽब्रवीत्-यथा हे आर्द्रक ! यदहं ब्रवीमि तच्छृणु-'पुरा' पूर्व यदनेन भवत्तीर्थकृता कृतं, तच्चेदमिति दर्शयति-एकान्ते जनरहिते-प्रदेशे चरितुं शीलमस्येत्येकान्तचारी, तथा श्राम्यतीति श्रमणः पुराऽऽसीत्तपश्चरणोद्युक्तः, साम्प्रतं तूप्रैस्तपश्चरणविशेषनिर्भसितो मां विहाय देवादिमध्यगतोऽसौ धर्म किल कथयति, तथा 'बहन् भिक्षुन् 'उपनीय प्रभूतशिप्यपरिकरं कृता भवद्विधानां च मुग्धजनानामिदानी पृथक् पृथग्विस्तरेणाचष्टे धर्ममिति शेषः ॥१॥ पुनरपि गोशालक एव 'साजीविए'त्याद्याह, येयं बहुजनमध्यगतेन धर्मदेशना युष्मद्गुरुणाऽऽरब्धा साऽऽजीविका प्रकर्षेण स्थापिता प्रस्थापिता, एकाकी विहरंलोकिकैः परिभूयत इतिमखा लोकपतिनिमित्तं महान् परिकरः कृतः, तथा चोच्यते-"छत्रं छात्रं पात्रं वस्त्रं यष्टिं च चर्च| यति भिक्षुः । वेषेण परिकरेण च कियताऽपि विना न भिक्षापि ॥ १॥" तदनेन दम्भप्रधानेन जीविकार्थमिदमारब्धं । किंभूतेन ?-अस्थिरेण, पूर्व ह्ययं मया सार्द्धमेकाक्यन्तप्रान्ताशनेन शून्यारामदेवकुलादौ वृत्तिं कल्पितवात् , न च तथाभूतमनुष्ठानं Eeeeeeeee For Private And Personal

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859