Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 782
________________ Shri Mahavohradhana Kendra www.kobatirth.org Acharya Shri Kailashsatlanmandir सूत्रकृताङ्गे 8 सिकताकवलवनिराखादं यावज्जीवं कर्तुमलम् अतो मां विहायायं बहून् शिष्यान् प्रतावंभूतेन स्फटाटोपेन विहरतीत्यतः कर्तव्ये |६आर्द्रका २ श्रुतस्क- | 'अस्थिरः चपलः, पूर्वचर्यापरित्यागेनापरकल्पसमाश्रयात् , एतदेव दर्शयति–'सभायां गतः सदेवमनुजपर्षदि व्यवस्थितो ध्ययन. न्धे शीला 'गणओ'त्ति गणशो बहुशोऽनेकश इतियावत् भिक्षुणांमध्ये 'गतो' व्यवस्थित आचक्षाणो बहुजनेभ्यो हितः अर्थो बहजन्योऽर्थकीयावृत्तिः । स्तमर्थ बहुजनहितं कथयन् विहरति, एतच्चास्यानुष्ठानं पूर्वापरेण न संधत्ते, तथाहि-यदि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशो-12 ॥३८९॥ 18|| कवृक्षभामण्डलचामरादिकं मोक्षाङ्गमभविष्यत्ततो या प्राक्तन्येकचर्या क्लेशबहुलाऽनेन कृता सा क्लेशाय केवलमस्येति, यदि साकर्म-IS निर्जरणहेतुका परमार्थभूता ततः साम्प्रतावस्था परप्रतारकत्वाइम्भकल्पेत्यतः पूर्वोत्तरयोरनुष्ठानयोः-मौनव्रतिकधर्मदेशनारूपयोः परस्परतो विरोध इति ॥२॥ अपिच-योकान्तचारित्वमेव शोभनं पूर्वमाश्रितत्वात ततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्तव्यम्, अथ चेदं साम्प्रतं महापरिवारवृतं साधुं मन्यसे ततस्तदेवादावयाचरणीयमासीद्, अपिच द्वे अप्येते छायातपवदत्यन्तविरोधिनी वृत्ते नैकत्र समवायं गच्छतः, तथा यदि मानेन धर्मस्ततः किमियं महता प्रबन्धेन धर्मदेशना?, अथानयैव धर्मस्ततः किमिति पूर्व मौनव्रतमनेनाललम्बे ?, यसादेवं तसात्पूर्वोत्तरव्याहतिः। तदेवं गोशालकेन पर्यनुयुक्त आर्द्रककुमारः श्लोकपश्चार्द्धनोत्तरदानायाह-18 पुद्धिं च इहि च अणागतं वा, एगंतमेवं पडिसंधयाति ॥३॥ समिच्च लोगं तसथावराणं, खेमंकरे समणे माहणे वा । आइक्खमाणोवि सहस्समझे, एगंतयं सारयती तहच्चे ॥४॥ धम्मं कहतस्स उ णत्थि दोसो, ॥३८९॥ खंतस्स दंतस्स जितिंदियस्स । भासाय दोसे य विषजगस्स, गुणे य भासाय णिसेवगस्स ॥५॥ महत्वए पंच अणवए य. तहेव पंचासव संवरे य। विरति इहस्सामणियंमि पन्ने, लवावसकी समणेत्तिबेमि ॥६॥ सूत्रं For Private And Personal

Loading...

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859