Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kilassa
a
nmandir
सूत्रकृताङ्गे 18|शुद्धः पुण्याश्रवस्तु पापस तद्विपर्यासः । वाकायमनोगुप्तिनिराश्रवः संवरस्तूक्तः ॥१॥" इत्यतोऽस्त्याश्रवस्तथा संवरश्चेत्येवं ॥४५ आचार २ श्रुतस्क- संज्ञां निवेशयेदिति ॥ १७ ॥ आश्रवसंवरसद्भावे चावश्यंभावी वेदनानिजेरासद्भाव इत्यतस्तं (तत्) प्रतिषेधनिषेधद्वारेणाह
श्रुताध्य. न्धे शीला- णत्थि वेयणा णिजरा वा, णेवं सन्नं निवेसए । अत्थि वेयणा णिज्जरा वा, एवं सन्नं निवेसए ॥१८॥ कीयावृत्तिः णत्थि किरिया अकिरिया वा, णेवं सन्नं निवेसए । अस्थि किरिया अकिरिया वा, एवं सन्नं निवेसए ॥१९॥ सूत्रं ।
वेदना-कर्मानुभवलक्षणा तथा निर्जरा-कर्मपुद्गलशाटनलक्षणा एते द्वे अपि न विद्यते इत्येवं नो संज्ञां निवशयत ।। ॥३७९॥
|| तदभावं प्रत्याशङ्काकारणमिदं, तद्यथा-पल्योपमसागरोपमर्शतानुभवनीयं कमोन्तमुहर्तेनैव क्षयमुपयातीत्यभ्युपगमात , तदक्तम-18
"जं अण्णाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं णाणी तिहि गुत्तो खवेइ ऊसासमित्तेणं ॥१॥" इत्यादि, तथा क्षप-10 श्रेण्यां च झटित्येव कर्मणो भसीकरणाद्यथाक्रमबद्धस्य चानुभवनाभावे वेदनाया अभावः तदभावाच निर्जसया अपीत्येवं नो र | संज्ञां निवेशयेत् । किमिति ?, यतः कस्यचिदेव कर्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन च अपरस्य तूदयो| दीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, यत आगमोऽप्येवंभूत एव, तद्यथा-''विं दुचिण्णाणं दुप्पडिकंताणं कम्माणं वेइत्ता ।
मोक्खो, णत्थि अवेइत्ता" इत्यादि, वेदनासिद्धौ च निर्जराऽपि सिद्धवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति ॥१८॥ | १आश्रवे बन्धात् ततो वेदना संवरात्तपस्ततो निर्जराया अस्तित्वं । २ निषेधद्वारेण प्र० । ३ जातौ बहुत्वं, तथा च कोटाकोट्याऽनुभवोप्यविरुद्धः, तत्र क्षपणेऽपि ॥३७९॥ न वेदनाऽस्तीति हेतुदर्शनाय । ४ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्वासमात्रेण ॥ १॥ ५ पूर्व दुश्चीर्णानां दुष्प्रति-12 कान्तानां कर्मणां वेदयित्वा मोक्षो नास्त्यवेदयित्वा ।।
For Private And Personal

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859