Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Mahallv adhana Kendra
www.kobatirth.org
Acharya Shri Kailash
a
nmandir
आईकाध्ययन
सूत्रकृताङ्गे : सेन पराजिता अत इदमभिधीयते-'ततः तस्मादार्द्रकात्समुत्थितमिदमध्ययनमार्द्रकीयमिति गाथासमासार्थः । व्यासार्थ तु २ श्रुतस्क- स्वत एव नियुक्तिकृदाकपूर्वभवोपन्यासेनोत्तरत्र कथयिष्यतीति । ननु च शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकम् आर्द्रककथानकं वे शीला
|तु श्रीवर्धमानतीर्थावसरे तत्कथमस्य शाश्वतखमित्याशक्याह–'काम'मित्येतदभ्युपगमे इष्टमेवैतदस्माकं, तद्यथा-द्वादशाङ्गमपि दीयावृत्तिः
| जिनवचनं नित्यं शाश्वतं 'महाभाग' महानुभावमामौषध्यादिऋद्धिसमन्वितखात् न केवलमिदं सर्वाण्यप्यध्ययनान्येवंभूतानि, ॥३८६॥
| तथा सर्वाक्षरसन्निपाताश्च-मेलापका द्रव्यार्थादेशानिया एवेति । ननु च मतानुज्ञानाम निग्रहस्थानं भवत इत्याशङ्याह--'जइवि' यद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतं तथापि कोऽप्यर्थस्तस्मिन्समये तथा क्षेत्रे च कुतश्चिदाकादेः सकाशादाविर्भावमास्कन्दति स
तेन व्यपदिश्यते । तथा पूर्वमप्यसावर्थोऽन्यमद्दिश्योक्तोऽनुमतश्च भवति, ऋषिभाषितेषत्तराध्ययनादिषु यथेति । साम्प्रतं 18/ विशिष्टतरमध्ययनोत्थानमाह
अजद्दएण गोसालभिक्खुबंभवतीतिदंडीणं ।जह हत्थितावसाणं कहियं इणमो तहा बुच्छं ॥ १९० ॥ गामे वसंतपुरए सामहतो घरणिसहितो निक्खंतो। भिक्खायरियादिट्टा ओहासियभत्तवेहासं ॥ १९१॥ संवेगसमावन्नो माई भत्तं चइत्तु दियलोए । चइऊणं अद्दपुरे अहसुओ अद्दओ जाओ॥ १९२॥ पीती य दोण्ह दूओ पुच्छणमभयस्स पट्टवे सोऽवि । तेणावि सम्मद्दिहित्ति होज पडिमा रहंमि गया ॥१९३॥ दसंबुद्धो रक्खिओ य आसाण वाहण पलातो। पवावंतो धरितो रज्जं न करेति को अन्नो ? ॥ १९४ ॥ अगणितो निक्खंतो विहरइ पडिमाइ दारिगा वरिओ। सुवण्णवसुहाराओ रन्नो कहणं च देवीए ॥ १९५॥ |
900090995
॥३८॥
For Private And Personal

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859