Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kallashsa
yanmandir
स्यानेकान्तपक्षस्य वाऽनाश्रयणादिति । यदिवा यद्वैरं तत्ते श्रमणा बालाः पण्डिता वा न जानन्तीत्येवं वाचं न निसृजेदित्युत्तरेण संवन्धः, किमिति न निसृजेत् ?, यतस्तेऽपि किश्चिज्जानन्त्येव । अपिच तेषां तनिमित्तकोपोत्पत्तेः, यच्चैर्वभूतं वचस्तन्न वाच्यं, यत उक्तम्-"अप्पत्तियं जेण सिया, आसु कुप्पिज वा परो । सबसो तंण भासेजा, भासं अहियगामिणि ॥१॥"इत्यादि ॥२९॥ अप
रमपि वाक्संयममधिकृत्याह-'असेस'मित्यादि, अशेष-कृत्स्नं तत्सांख्याभिप्रायेण अक्षतं नित्यमित्येवं न ब्रूयात् , प्रत्यर्थ प्रति-|| & समयं चान्यथाऽन्यथाभावदर्शनात् स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानस्य लूनपुनर्जातेषु केशनखादिष्वपि प्रदर्शनात् , 18
तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमपि वाचं न निसृजेत्, सर्वथा क्षणिकत्वे पूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः स्थात् , तथा च सति 'नित्यं सत्त्वमसत्त्वं वाहेतोरन्यानपेक्षणा दिति । तथा सर्व जगहुःखात्मकमित्येवमपि न ब्रूयात् , सुखात्मकस्थापि सम्यग्दर्शनादिभावेन दर्शनात् , तथा चोक्तम्-'तणसंथारनिसण्णोऽवि मुणिवरो भट्टरागमयमोहो। जं पावइ मुत्तिसुहं कत्तोतं चक्कवट्टीवि ? ॥१॥" इत्यादि, तथा वध्याश्चौरपारदारिकादयोऽवध्या वा तत्कर्मानुमतिप्रसङ्गादित्येवंभूतां वाचं खानुष्ठानपरायणः साधुः परव्यापारनिरपेक्षो न निसृजेत् , तथा हि सिंहव्याघ्रमार्जारादीन्परसत्त्वव्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलम्बयेत् , तथा चोक्तम्-"मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेष्वि"ति, (तत्त्वा०अ०७मू०६) एवमन्योऽपि ST
१ अप्रीतिकं यया स्यादाशु कुप्यद्वा परः सर्वथा तां न भाषेत भाषामहितगामिनीं ॥ २ तृणसंस्तारकनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्ति|| सुखं कुतस्तत् चक्रवर्त्यपि ॥ १॥ ३ वध्यकथने हिंसादिकर्मणां अवध्यकथने चौर्यादिकर्मणां । ४ एवमर्थप्रतिवाक्ये समुच्चये इतिवचनात्समुच्चये न बाचं निसृजेत्
माध्यस्थ्यं च अवलम्बयेत् इति ।
For Private And Personal

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859