SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kilassa a nmandir सूत्रकृताङ्गे 18|शुद्धः पुण्याश्रवस्तु पापस तद्विपर्यासः । वाकायमनोगुप्तिनिराश्रवः संवरस्तूक्तः ॥१॥" इत्यतोऽस्त्याश्रवस्तथा संवरश्चेत्येवं ॥४५ आचार २ श्रुतस्क- संज्ञां निवेशयेदिति ॥ १७ ॥ आश्रवसंवरसद्भावे चावश्यंभावी वेदनानिजेरासद्भाव इत्यतस्तं (तत्) प्रतिषेधनिषेधद्वारेणाह श्रुताध्य. न्धे शीला- णत्थि वेयणा णिजरा वा, णेवं सन्नं निवेसए । अत्थि वेयणा णिज्जरा वा, एवं सन्नं निवेसए ॥१८॥ कीयावृत्तिः णत्थि किरिया अकिरिया वा, णेवं सन्नं निवेसए । अस्थि किरिया अकिरिया वा, एवं सन्नं निवेसए ॥१९॥ सूत्रं । वेदना-कर्मानुभवलक्षणा तथा निर्जरा-कर्मपुद्गलशाटनलक्षणा एते द्वे अपि न विद्यते इत्येवं नो संज्ञां निवशयत ।। ॥३७९॥ || तदभावं प्रत्याशङ्काकारणमिदं, तद्यथा-पल्योपमसागरोपमर्शतानुभवनीयं कमोन्तमुहर्तेनैव क्षयमुपयातीत्यभ्युपगमात , तदक्तम-18 "जं अण्णाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं णाणी तिहि गुत्तो खवेइ ऊसासमित्तेणं ॥१॥" इत्यादि, तथा क्षप-10 श्रेण्यां च झटित्येव कर्मणो भसीकरणाद्यथाक्रमबद्धस्य चानुभवनाभावे वेदनाया अभावः तदभावाच निर्जसया अपीत्येवं नो र | संज्ञां निवेशयेत् । किमिति ?, यतः कस्यचिदेव कर्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन च अपरस्य तूदयो| दीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, यत आगमोऽप्येवंभूत एव, तद्यथा-''विं दुचिण्णाणं दुप्पडिकंताणं कम्माणं वेइत्ता । मोक्खो, णत्थि अवेइत्ता" इत्यादि, वेदनासिद्धौ च निर्जराऽपि सिद्धवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति ॥१८॥ | १आश्रवे बन्धात् ततो वेदना संवरात्तपस्ततो निर्जराया अस्तित्वं । २ निषेधद्वारेण प्र० । ३ जातौ बहुत्वं, तथा च कोटाकोट्याऽनुभवोप्यविरुद्धः, तत्र क्षपणेऽपि ॥३७९॥ न वेदनाऽस्तीति हेतुदर्शनाय । ४ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्वासमात्रेण ॥ १॥ ५ पूर्व दुश्चीर्णानां दुष्प्रति-12 कान्तानां कर्मणां वेदयित्वा मोक्षो नास्त्यवेदयित्वा ।। For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy