________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagat
a nmandir
सूत्रकृताङ्गे |दाहरणवाक्योपन्यासार्थः, 'आत्मार्थाय' स्वप्रयोजनकृते दण्डोऽर्थदण्डः पापोपादानं १, तथाऽनर्थदण्ड इति निष्प्रयोजनमेव २क्रिया२ श्रुतस्क-18 सावधक्रियानुष्ठानमनर्थदण्डः २, तथा हिंसनं हिंसा-प्राण्युपमर्दरूपा तया सैव वा दण्डो हिंसादण्डः ३, तथाऽकस्माद् अनुपयु-18 स्थानाध्यन्धे शीला- तस्य दण्डोकमाइण्डः, अन्यस्य क्रिययाऽन्यस्य व्यापादनमिति ४, तथा दृष्टविपर्यासो-रज्ज्वामिव सर्पबुद्धिस्तया दण्डो दृष्टिविप- य०१अर्थकायाातार्यासदण्डः, तद्यथा-लेष्ठुकादिबुद्धा शराद्यभिघातेन चटकादिव्यापादनं ५, तथा मृषावादप्रत्ययिका, स च सद्भूतनिहवासद्भूता
दण्डक्रिया ॥३०६॥
रोपणरूपः ६, तथा अदत्तस्य परकीयस्याऽऽदानं-खीकरणमदत्तादानं-स्तेयं तत्प्रत्ययको दण्ड इति ७, तथाऽऽत्मन्यध्यध्यात्म तत्र भव आध्यात्मिको दण्डः, तद्यथा-निनिमित्तमेव दुर्मना उपहतमनःसंकल्पो हृदयेन दूयमानश्चिन्तासागरावगाढः संतिष्ठते ८, तथा जात्याद्यष्टमदस्थानोपहतमनाः परावमदर्शी तस्य मानप्रत्ययिको दण्डो भवति ९, तथा मित्राणामुपतापेन दोषो मित्रदोषस्तत्प्रत्ययिको दण्डो भवति १०, तथा माया-परवचनबुद्धिस्तया दण्डो मायाप्रत्ययिकः ११, तथा लोभप्रत्ययिको-लोभनिमित्तोदण्ड इति १२, तथा एवं पञ्चभिः समितिभिः समितस्य तिसृभिर्गुप्तिभिगुप्तस्य सर्वत्रोपयुक्तस्र्याप्रत्ययिका सामान्येन कर्मबन्धो भवति १३, एतच्च त्रयोदशं क्रियास्थानमिति ॥ 'यथोद्देशस्तथा निर्देश' इतिकृता प्रथमाक्रियास्थानादारभ्य व्याचिख्यासुराहपढमे दंडसमादाणे अहादंडवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे आयहेर्ड वा जाइहेर्ने वा अगारहेङ वा परिवारहेड वा मित्तहे वा णागहेउवा भूतहे वा जक्खहेवा तं दंडं तसथावरेहिं पाणेहि
॥३०६॥ सयमेव णिसिरिति अण्णेणवि णिसिरावेति अण्णंपि णिसिरंतं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, पढमे दंडसमादाणे अट्ठादंडवत्तिएत्ति आहिए ॥ (सूत्रं १७)
For Private And Personal