________________
Shri Mahaville ladhana Kendra
www.kobatirth.org
Acharya Shri Kailashsage
danmandir
सूत्रकृताङ्गे
न्धे शीलाकीयावृत्तिः
नवरं शाम्बरीद्राविडीकालिङ्गयस्तद्देशोद्भवास्तद्भाषानिबद्धा वा चित्रफलाः, अवपतनी तु जपन् स्वत एव पतत्यन्य वा पातयत्ये- २ क्रियावमुत्पतन्यपि द्रष्टव्या । तदेवमेवमादिका विद्या आदिग्रहणात्प्रज्ञयादयो गृह्यन्ते । एताश्च विद्याः पाषण्डिका अविदितपरमार्था । स्थानाध्य० गृहस्था वा खयुथ्या वा द्रव्यलिङ्गधारिणोऽन्नपानाद्यर्थ प्रयुञ्जन्ति, अन्येषां वा विरूपरूपाणाम् उच्चावचानां शब्दादीनां काम
अधर्मपक्षेभोगानां कृते प्रयुञ्जन्ति । सामान्येन विद्याऽऽसेवनमनिष्टकारीति दर्शयितुमाह-'तिरिच्छ'मित्यादि, तिरश्चीनाम्-अननुकूलां
ऽनुगामुक
त्वाद्याः | सदनुष्ठानप्रतिघातिकां ते अनार्या विप्रतिपन्ना विद्या सेवन्ते, ते च यद्यपि क्षेत्रार्या भाषार्यास्तथापि मिथ्याखोपहतबुद्धयोऽनार्यक| मकारिखादनार्या एव द्रष्टव्याः, ते च खायुषः क्षये कालमासे कालं कृखा यदि कथञ्चिदेवलोकगामिनो भवन्ति ततोऽन्यतरेषु आसुरीयकेषु किल्बिषिकादिषु स्थानेषूत्पत्स्यन्ते, ततोऽपि विप्रमुक्ताः-च्युता यदि मनुष्येषूत्पद्यन्ते, तत्र च तत्कर्मशेषतयैडमूकलेनाव्यक्तभाषिणस्तमस्तेनान्धतया मूकतया वा प्रत्यागच्छन्ति, ततोऽपि नानाप्रकारेषु यातनास्थानेषु नरकतिर्यगादिषूत्पद्यन्ते ॥ साम्प्रतं गृहस्थानुद्दिश्याधर्मपक्षसेवनमुच्यते
से एगइओ आयहेउं वा णायहेउं वा सयणहेउं वा अगारहेउं वा परिवारहेउं वा नायगं वा सहवासियं वा णिस्साए अदुवा अणुगामिए १ अदुवा उवचरए २ अदुवा पडिपहिए ३ अदुवा संधिछेदए ४ अदुवा गंठिछेदए ५ अदुवा उरम्भिए ६ अदुवा सोवरिए ७ अदुवा वागुरिए ८ अदुवा साउणिए ९ अदुवा ॥३१९॥ मच्छिए १० अदुवा गोघायए ११ अदुवा गोवालए १२ अदुवा सोवणिए १३ अदुवा सोवणियंतिए १४॥ एगइओ आणुगामियभावं पडिसंधाय तमेव अणुगामियाणुगामियं हंता छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता
SSSSSS99999
॥३१९॥
For Private And Personal