Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 160
________________ श्रीसुभद्राचरित्रम् • १४३ (ष. तत्पु.) स्ववपूरूपन् एव लक्ष्मीः स्ववपूरूपलक्ष्मीः । (अव. पू. क.) तया निर्जितः मन्मथः येन सः स्ववपूरूपलक्ष्मीनिर्जितमन्यमथः । तम्-स्ववपूरूपलक्ष्मीनिर्जितमन्थम् । (व्यधि. बहु.) पोताना शरी२३पी लक्ष्मीथी ति२२४२ ४२रायो छ महेना 43 मेवातेने ॥ १३. यियासु वि. इच्छादर्शक नाम. ४वानी छावणो॥ १४. स्नानेन शुचीभूता स्नानशुचीभूता । (तृ. तत्पु.) स्नानथी पवित्र थयेली ॥ १५. दुःखितम् हृदयम् यस्याः सा दुःखितहृदया । (समा. बहु.) दुपात हृयवाणी ॥ १६. ईर्ष्णया अभिभूता इर्ष्याभिभूता । (तृ. तत्पु.) याथी परिवरेदी ॥ १७. वि+गुप १ ग. पर.- गोवg॥ १८. तृणस्य अपकर्षणम् तृणापकर्षणम् । (ष. तत्पु.) तस्मिन् पराङ्मुखः तृणापकर्षणपराङ्मुखः । (स. तत्पु.) तराने दूर ४२वामा नि:स्पृड ॥ १९. यतना स्त्री. उपयोग॥ २०. आई च तत् कुङ्कमं च आर्द्रकुङ्कम् । (वि. पू. क.) तस्य तिलकम् आर्द्रकुङ्लमतिलकम् । (ष. तत्पु.) मीनु भनु ति ॥ २१. स्वैरिणी स्त्री. - स्वछायारिणी ॥ २२. अविलक्षः विलक्षः इव भूतः विलक्षीभूतः (वि. स.) विलक्ष थयेटो ॥ २३. निश्चलं मानसं यस्याः सा निश्चलमानसा । (समा. बहु.)॥२४. विगोपन नपुं.निं॥ २५. गगनस्य आङ्गणम् गगनाङ्गणम् । (ष. तत्पु.) तस्मिन् तिष्ठति गगनाङ्गणस्था । (उपपद.) माशमा २सी ॥ २६. प्रतोली स्त्री. - द्वार ॥ २७. आमानि च तानि सूत्राणि च आमसूत्राणि वि. पू. क.) तेषां तन्तवः आमसूत्रतन्तवः ।(षय तत्पु.) तैः निबद्धा आमसूत्रतन्तुनिबद्धा ॥(तृ. तत्पु.) तयाआमसूत्रतन्तुनिबद्धया । अया सूतरन॥ तंतुमोथी बंधायेदी व ॥ २८. अनिष्फलः निष्फल इव भूतः निष्फलीभूतः (च्चि. स.) निष्फलीभूतः प्रयत्नः यासाम् ताः निष्फलीभूतप्रयत्ः । (समा. बहु.) निक्षस थये। प्रयत्नवाणी ॥ २९. कोपेन आकुलम् कोपाकुलम् । (तु. तत्पु.) कोपाकुलं हृदयं यस्याः सा कोपाकुलहृदया। (समा. बहु.) ओपथी व्याप्त हयवाणी ॥ ३०. ह्यस्तन वि. गये ॥ ३१. अमुका मूका इव भूत्वा मूकीभूय । (च्चि. स.) yी थने ॥ ३२. नमति इत्येवंशीला नम्रा । स्त्री.-नमनन। स्वभावाणी ॥ ३३. व्यङ्गय वि.-32 ॥ ३४. अस्तम्भाः स्तम्भाः इव भूताः स्तम्भीताः (च्वि. समा.) स्थात्म वा थयेसा ॥ ३५. श्यामम् आननम् यस्याः सा श्यामानना । (समा. बहु.) श्याम भुषवाणी ॥ ३६. सुवासिनी स्त्री. सोडाग स्त्री॥ ३७. गीयमानाः गुणाः यस्याः सा गीयमानगुणा (समा. बहु.) सवात गुवाणी ॥ ३८. तीवं च तत् तपश्च तीव्रतपः ।(वि. पू. क.) तीव्रतपः एव अग्निः तीव्रतपोऽग्निः । (अव. पू. क.) तेन तीव्रतपोऽग्निना । ती त५३पी अग्निव ॥

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246