Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्रीचेल्लणामहासतीचरित्रम् • १५१ ११. अविह्वल विह्वलः इव भूतः विह्वलीभूतः (च्चि.) मन्मथेन विहलीभूतः मन्मथविह्वलीभूतः (तृ. त.) १२. इङ्गिताकार-पुं.- हयना सामिप्रायने नारी येष्टः ।। १३. निजस्य तात:-निजतातः (ष.त.) तस्य मनोरथा:-निजतातमनोरथाः । (ष.त.) निजतातमनोरथनाम् पूरणम् निजतातमनोरथपूरणम् (ष. त.) तस्मै पोतान। पिताना मनोरथोने ५२वा भाटे ॥ १४. आपण नपुं.दुआन ॥ १५. चीवर (नपुं.) वस्त्र । १६. महिलानां गणः महिलागणः । (ष.त.) तेतस्यम् हृदयानि-महिलागणहृदयानि । (ष. त.) तेषाम् आकर्षणम्-महिलागणहृदयाकर्षणम् । (ष. त.) तस्मै महिलागणहृदयाकर्षणाय भलिदागना हयना भाटे ॥ १७. सम्+आ+इ सं.बं. भू. कृ. भावीने ॥ १८. कौतुकेन उत्ताला कौतुकोत्ताला (g. तत्पुरुष.) उत्ताल (विशे.)विar ॥ १९. प्रेम्नि एकपरायणा [स. त.] प्रेमैकपरायणा । प्रेममा ५२।यए। ओवी. २०. रूपं च लावण्यं च रूपलावण्ये (द्वन्द्व) रूपलावण्ये आदौ येषान्ते रूपलावण्यादयः [ब. वि.] रूपलावण्यादयश्चामी गुणाश्च रूप. लावण्यादिगुणगणोपेतम् । (त. तत्पु.) ३५माया गुयाना सभूतथी युक्त २१. सुरङ्गा स्त्री. (भूगर्भार्ग. २२. अलीकनपुं.दूहुं. २३. तस्याः इदम् तदीयम् (तद्वित) तदीयम् च तद् हृदयम्-तदीयहृदयम् (७.५.) तस्य भावः (प.d.) तदीयहृदयभावः तस्य ज्ञानम् (प.d.) तदीयहृदयभावज्ञानम् तस्मिन् विदग्धा (स. d.) तेन हयना भावने वामi डोशियार. २४. गूढ-विशे. २४स्य. २५.निर्बंध (उयाविशेष) मा पूर्व २६. त्वया सार्धम् त्वत्सार्धम् (त.d.) २७. रथे तिष्ठति रथस्था ( उपपद) रथस्था चासौ चेल्लणा च (वि. पू.क.) रथस्थचेल्लणा तया युतः । (तृ. त.) रथस्थचेल्लणायुतः । २थमा २३दी येuथी युत॥२८.अव्याकुला व्याकुला इव भूता व्याकुलीभूता।(च्चि.)व्याण थयेली ॥२९. सन्नह्य (सम् + नह) सं.भु..तैयार थईने (युद्ध भाटे)॥३०.अनिष्फल: निष्फलः इव भूतः निष्फलीभूतः ।(वि.)A थयेदो ॥३१. परि + नी (म.त्री पु. मे.व.) ५२९यो ॥ ३२. एकः स्तम्भः यस्मिन् स एकस्तम्भः तम् (समा.बहु.)॥ ३३. सर्वे च ते ऋतवश्चसर्वर्तवः (वि. पू. क.) तेषां फलानि सर्वर्तुफलानि (ष. तत्पु.) तेषां वाटिका सर्वर्तुफलवाटिका (ष. तत्पु.) तया युतः सर्वर्तुफलवाटिकायुतः (तृ. तत्पु.) तम् सर्वश्तुनांगोनी वाडीथी युत ॥ ३४. कराल-पु.-जति ॥ ३५. निर्गतं प्रावरणं यस्य सः निष्प्रावरणः तस्य (प्रादि बहु.) ४५iविनाना॥ ३६. गतः संशयः यस्य सः-गतसंशयः (बहु.)दूर थयेा संशयवाणो ॥३७. प्रकर्षेण क्षीणम्-प्रक्षीणम् । (प्रादि । तत्पु.) निखिलञ्च तद् कर्मच-निखिलकर्म (वि.पू.क.) प्रक्षीणं निखिलकर्म यस्याः सा प्रक्षीणनिखिलकर्मा समा. बहु. प्रष्ट शतक्षय थई गया समस्त भलेन। मेवीते॥

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246