Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्रीमौनैकादशी कथा • २१५ मुनिस्तु क्षपकश्रेणिमारूढः केवलज्ञानं प्राप्तवान् भव्यान् प्रतिबोध्य मोक्षं जगाम। एवं श्रीनेमिनाथमुखाद् निशम्य श्रीकृष्णवासुदेवादयः मौनैकादश्यां सादरा बभूवुस्तदा जाता च महती प्रसिद्धिः । एवं श्रुत्वा श्रावकैरपि मौनैकादशीव्रतं कर्तव्यम् ।
: अभ्यास : प्रश्न:
१. अस्मिन्पर्वणि कल्याणकानां सार्धशतं कया रीत्या भवति? २. तस्मिन् दिने का आराधना कर्तव्या? ३. मौन एकादशी महिमा केन कस्मै पृष्टः ? ४. सुव्रतश्रेष्ठिनः "सुव्रत" इति नाम किमर्थं कृतम् ? ५. सुव्रतश्रेष्ठी कुत्र अवसत् ? ६. कस्य कस्य तपसः किं किं फलं प्राप्यते ? ७. श्रेष्ठिनां पौषधोपवासस्य साक्षात् फलं कदा लब्धम् ? ८. देवेन सुव्रतमुनेः कीदृशी परीक्षा कृता ? इति श्रीमौनैकादश्यां माहात्म्यं (व्याख्यानं) सम्पूर्णम्
१. वलक्ष वि. शुक्ल ॥ २. सहस-पु. भागस२ भास ॥ ३. द्रव्याणि च गुणाश्च पर्यायाश्च द्रव्यगुणपर्यायाः । (द्वन्द्व) सर्वे च ते द्रव्यगुणपर्यायाश्च सर्वद्रव्यगुणपर्यायाः । (वि. पू. कर्म.) सर्वद्रव्यगुणपर्यायाणाम् प्रेक्षणम् सर्वद्रव्यगुणपर्यायप्रेक्षणम् (ष. तत्पु.) तस्मिन् सर्वद्रव्यगुणपर्यायप्रेक्षणे । सर्व द्रव्य-गु-पर्यायने सेवामi (समर्थ) ४. विपदः स्त्री- विपत्तिमो ॥ ५. अहश्च रात्रिश्च अहोरात्रः तम् अहोरात्रम् । (समाहार द्वन्द्व) रात्रि मने हिवस ॥ ६. उप + ढौक् १. ग. आत्म. भेट ५२॥ ७. वासर पुं. - हिवस ॥ ८. मिथ्या दृक् येषान्ते मिथ्यादृशः (समा. बहु.) तेषाम्-मिथ्यादशाम् । ९. मार्गशीर्ष इति आख्या यस्य सः मार्गशीर्षाख्यः । (बहु.) मार्गदृशीर्षाख्यश्चासौ मासश्च मार्गशीर्षाख्यमासः (वि. पू. कर्म.) तस्य मार्गशीर्षाख्यमासस्य । भागस२ नमन। मासन। ॥ १०. विशारद वि. निष्णात ॥

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246