Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्रीपौषदशमीमाहात्म्यकथा • २२५ शालायुगलेन शोभितं, कूपवापिकायुक्तं, ३३मनोहरारामरमणीयमपरं, वैमानिकविमानमिव श्रीमत्त्रयोविंशतितमतीर्थङ्करश्रीपार्श्वदेवमन्दिरमुद्यद्द्युतिमज्जातम् । तन्महावैभवकार्यमालोक्य लोकानां मनस्यतीव कौतुकमभूत् । लोकाश्चानल्पविस्मयविस्मिताः सञ्जाताः, परं न कोऽपि पुरुषः किञ्चिन्मुखाद्वदति, ततश्चान्यदा तस्य पारसश्रेष्ठिनः कनिष्ठपुत्रेणात्यन्ताग्रहात् पृष्टम्, 'हे तात ! त्वयैतावद्धनं कुतः प्राप्तमिति' सुतवचनं श्रुत्वा पारसश्राद्धेनाप्यधायि ‘रे पुत्रबालक ३४क्षीरकण्ठश्चास्यतस्तवेदृग्विधेन प्रश्नेन किं कार्यमस्त्यतस्त्वं मौनं कुरु,' तथापि पुत्रस्तु तत्पितृवचनं निशम्य बालकभावाद्धठमवलम्ब्य भोजनप्रमुखमपि त्यक्तवानथ तत्पुत्रस्य कदाग्रहमवलोक्य स पारसाभिधसाधुः सुतस्नेहवशतः सकलमपि कलधौतप्राप्तिसाधनं प्रत्यवोचत् ततस्तदनन्तरं पूर्ववद्वितीये दिवसे ते चाक्षताः स्वर्णमया नाभवन्, तेनावशिष्टं धनं गृहमवशिष्टमेवासीत् ।
परं श्रीमज्जिनेश्वराज्ञानुपालकमुनिचन्द्रश्रीमुनिचन्द्रसूरिपदाम्भोजभ्रमरायमाण सहृदयसैद्धान्तिकतार्किकवैयाकरणकविचक्रचक्रवर्तिसुविहितसुगृहीतनामधेयैः श्रीमद्वादिदेवसूरिभिस्तत्रागत्य विक्रमादित्यश्चतुरधिकद्वादशशते वर्षे १२०४ तत्पार्श्वनाथबिम्बचैत्यस्य तस्य गृहस्य प्रतिष्ठा कारिता, तच्च फलवर्धिकानामतीर्थं सञ्जातम् । तत्तीर्थस्य महिमा केनापि कविना वक्तुं नैव शक्यते यत्र च तीर्थे स्वयमेव भगवानधिष्ठायकवृन्दारकाधिष्ठितस्तीर्थङ्करो नृसिंहरूपेण तत्तीर्थस्य रक्षां करोति, तदाऽऽराधनविधिस्तु श्रीजिनप्रभसूरिकृततीर्थकल्पादवसेयो, यदा स महाप्रभुः सन्तुष्टो भवति तदा प्रदीपहस्तस्तन्मन्दिराद्वहिः समागत्य स्वदर्शनेन जनान् कृतार्थयति लोकेभ्यश्च वरान् प्रयच्छति । तत्रार्हत्प्रासादद्वारेषु कपाटानि न सन्ति यतस्तत्र कपाटदानेन देवप्रभया कपाटानां स्वयमेव भञ्जनं भवति, तत्र तीर्थे च पौषबहुलदशमीदिवसे महामहोत्सवं भवति । तथाऽस्मिन् पर्वणि सहस्रशो जनास्तत्र गत्वा तत्तीर्थदर्शनादिना स्वकीयपापकलापं प्रणाशयन्ति ।
तत्फलवर्धिपार्श्वनाथप्रतिमास्नात्रजलेन नेत्रप्रक्षालनाल्लोकानामक्षिरोगा नश्यति । तत्प्रेक्षणे ज्वारादयश्चामया३५ विलयं प्रयान्ति, तत्तीर्थदर्शनमाहात्म्यतो

Page Navigation
1 ... 240 241 242 243 244 245 246