________________
श्रीपौषदशमीमाहात्म्यकथा • २२३
कृतज्ञः १२ सद्दाक्षिण्यो १३ विशेषज्ञ १४ सदय १५ गुणरुचि १६ सत्कथ: १७ सुपक्षयुक्तो १८ वृद्धार्हो १९ सलज्जः २० शुभजनदयितो २१ धर्मरत्नस्य योग्यः श्राद्धगुणाः । एवं विधः श्रावकः कथ्यते । स च धर्म एव रत्नं तस्य योग्यः ।
किं रूपः ? अक्षुद्रः अपरच्छिद्रान्वेषी १ रूपेण युक्त रूपवान् । २ सौम्यश्च ३ विनयः गुरुजनानां नम्रीभावः, नयः न्यायमार्गस्ताभ्यां सहितः विनयी ४ नयी ५ क्रूरता रौद्राकारता, शाव्यं मायावित्वगताभ्यां रहितः अक्रूरः ६ मायारहित ७ मध्यस्थः न कदाग्रही ८ दीर्घदर्शी अग्रेतनशुभचिन्तकः ९ अन्यवात्सल्यतत्पर° १० लब्धलक्षः अवसरज्ञाता ११ कृतज्ञः कृतं जानातीति १२ सत्प्रधानं दाक्षिण्यं यस्य स तथा १३ विशेषो विद्यते यस्मिन् सविशेषी विशेषज्ञ इत्यर्थः १४ सदयो दयावान् १५ गुणो रुचिरभिलाषो यस्य स गुणरुचि: गुणरागीत्यर्थः १६ सती प्रधानाकथावार्त्ता यस्य सत्कथः, स्त्रीकथा, भक्तकथा, देशकथा, राजकथा भेदाच्चतुर्विधकथा तया रहित इत्यर्थः १७ उभयपक्षविशुद्धः १८ वृद्धार्हो वृद्धजनसेवापरः १९ लज्जावान् २० शुभजनानां सत्पुरुषाणां दयितो वल्लभो लोकप्रिय इत्यर्थः २१ य एकविंशतिगुणवान् स्यात् स योग्यः ।
श्रावकगुणैः पारसमणिरिव निर्मलः पारसनामा श्राद्धः समभूदथैकदा स पारसश्रावको बहिभूमिं गतस्तत्रैकं २१ पाषाणम्लानपुष्पशोभितं तत्रस्थामवनिं च. सचिक्कणामवलोक्य २२ स्वचेतस्याश्चर्यं दधानो निजगृहमागत्य मनस्यैवं चिन्तयति स्म । तदस्मिन्नवावसरे तस्य श्रेष्ठिनश्चैका गौ गोपालकेन वने नीयमाना सायाह्ने गृहं प्रत्यागतवती दुग्धदोहा २३ भवत् । ततस्तां निर्दुग्धां धेनुं विलोक्य गोपालमाहूय तस्यैव चौर्यमित्यवगम्य भृशन्तं गोपालमताडयत्ततस्ताडनाद्भीतेन गोपालेन प्रोक्तम्, स्वामिन्नत्र ममापराधं न किञ्चिदप्यस्ति यतो युष्माकमियं गौ: स्वयमेव तु २४कानने पयः प्रस्रवतीदं मद्वचनं यदि मिथ्यैव जानासि तर्हि मया सह तत्र वनप्रदेशे समागत्य भवान् प्रदर्शयत्वित्यादि गोपवाक्यमाकर्ण्य स पारस श्राद्धस्तदनु तद्वनदेशे स्वधेनुपयः पतनस्थाने समागच्छत् । ततो द्वावेव