Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२२२ • सुलभ-चरित्राणि भक्त्या च व्रतपालनं वरतपो ज्ञानस्य पाठस्तथा । सैष श्रावकपुड़वस्य१६ कथितो धर्मो जिनेन्द्रागमे ॥१॥
ततश्चैवं तत्र चातुर्मास्यमतिवाह्यते श्रीवादिदेवसूरयो महात्मानोऽपि विहरन्त १ स्वकीयोपदेशजलधरधारया भव्यमन:प्रमोदलताकन्दमुत्पादयन्तः श्रीफलवद्धिपार्श्वनाथराजिते श्रीफलवद्धिपुरे मासकल्पकरणाय समाजग्मुस्तत्रपुरे
चैको निर्धनः पारससंज्ञक: श्रावकः प्रतिदिनं धर्ममेवाराधयन् तिष्ठति । यतःनिद्रान्ते परमेष्ठिसंस्मृतिरथो देवार्चनाव्यापृतिः, साधुभ्यः प्रणतिः प्रमादविरतिः सिद्धान्ततत्त्वश्रुतिः । सर्वस्योपकृतिः शुचिव्यवहतिः सत्पात्रदाने रतिः, श्रेयो निर्मलधर्मकर्मनिरति:१८ श्लाघ्या नराणां स्थितिः ॥१॥
ततो दौःस्थ्यावस्थायामवस्थितेऽपि तस्मिन् पारसश्रावके सर्वे एव श्रमणोपासकगुणाश्चासन् । ते चामी योगशास्त्रे श्रीहेमचन्द्रसूरिभिरूक्तास्तद्यथा, न्यायसम्पन्नविभवः शिष्टाचारप्रशंसकः । कुलशीलसमैः सार्द्ध कृतोद्वाहोऽन्यगोत्रजैः ॥१॥ पापभीरुः प्रसिद्धं च देशाचारं समाचरन् । अवर्णवादी न क्वापि राजादिषु विशेषतः ॥२॥ सदा कुलौचितं कुर्वन् व्ययं चित्तानुसारतः । अष्टविधगुणैर्युक्तं शृण्वानां धर्ममन्वहम् ॥३॥ दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः । सलज्जः सबलः सौम्यः परोपकृतिकर्मकृत् ॥४॥ इत्यादि ।
अक्षुद्रो १ रूपवान् २ सौम्यो ३ विनय ४ निययुतः ५ क्रूरता ६ शाव्यमुक्तो१९ ७ मध्यस्थो ८ दीर्घदर्शी ९ परहितनिरतो १० लब्ध लक्षः ११

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246