Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 245
________________ २२८ • सुलभ-चरित्राणि निर्मलश्चासौ धर्मश्च निर्मलधर्मः । (वि. पू. क.) तस्य कर्म-निर्मलधर्म कर्म । ष. त.) निर्मलधर्म कर्मणि निरतिः निर्मलधर्मकर्मनिरतिः । (सप्त. तत्.)॥१९. शाव्य.नपुं.४५८ ॥ २०. अन्यवात्सल्यतत्पर परहिततत्पर ॥२१. न म्लानं अम्लानं । (निञ्) अम्लानं च तद् पुष्पं च अम्लानपुष्पम् । (वि. पू. क.) तेन शोभितं अम्लानपुष्प शोभितम् । (तृ. त.) नाल ७२भाये। पुष्पथी शोमतो ॥ २२. चक्कण नपुं. - यीसदूपा॥ २३. हो गयेसा दूधवाणी ॥ २४. कानन-नपुं. ठंगल ॥ २५. उद् + खन् १ गण परोक्ष त्रीजो पु. बहु व कर्मणि । महावी ॥ २६. गर्ता-स्त्री.- 437 ॥ २७. भारती-स्त्री- वा ॥ २८. त्रिदश:-हेव ॥ २९. तिरोहित-पुं. - संतान. ३०. समेत्य सम + आ- ४६ने संब. भू.. ॥ ३१. कलधौत नपुं. सुवः ॥ ३२. जाम्बुनदेन जटित जाम्बूनदजटितः [त. त.] जाम्बूनदजटितश्चासौ स्तम्भाश्च जाम्बुनदजटितस्तम्भाः । [वि. पू. क.]तेषाम् राजयः जाम्बुनदजटितस्तम्भराजयः । तम् तैः विराजितः [ष. त. जाम्बुनद-जटितस्तम्भराजीविराजितः । [तृ. तत्पु.] जाम्बुनदजडितस्तम्भराजी विराजितं सुवाथी ४30 थामदामोनी श्रेशिमोथी शोमता ॥ ३३. आराम-पुं. पगीयो । ३४. क्षीरकण्ठ पुं. दूध पीतो. ३५. आमय-पुं. शेग॥ ३६. राका स्त्री.- पूर्णिमा ॥ ३७. दिवाकर पुं. सूर्य ॥

Loading...

Page Navigation
1 ... 243 244 245 246