Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 244
________________ श्रीपौषदशमीमाहात्म्यकथा • २२७ पार्वार्हञ्जनि पूतपौषदशमीमाहात्म्यमेत्कृतं, श्रीप्राल्हादनपार्श्वपूतजगतौ प्राह्लादनाख्ये पुरे ॥४॥ तत्रस्थे शुभडायराख्यवसतौ संवेगिसूपाश्रये संवत्सोम १, हयां ७ क ९ चन्द्रक १ मिते माघे सुमासे तिथौ । राकायं३६ रविवारके कृतमिदं भव्यप्रबोधप्रदं, यावच्चन्द्रदिवाकरौ ३७ विजयतां तावत्सतां हर्षदम् ॥५॥ श्रीपौषदशमी - माहात्म्यकथा सम्पूर्णा ॥ : अभ्यास : १. लोके गङ्गास्नानस्य किम् महत्त्वं ? २. गङ्गादेव्या सह इन्द्रस्य कस्संवादो भूतवान् ? ३. श्रावकस्य एकविंशतिगुणाः वर्ण्यताम् ? ४. अक्षताः स्वर्णमयाः केन कृता: ? ५. पश्चात् ते अक्षताः स्वर्णमयाः कथं न भूता ? १. " तं हतविघ्नं दत्तपुत्रकलत्रं स्मरामि " ॥ २. अविलक्षः विलक्षः इव भूता विलक्षीभूता । (वि.) विसजी थयेली ॥ ३. एतम् आ + इ धातु- २भे गएात्व है. ४वा भाटे ॥ ४. अप्रोन्मत्तः प्रोन्मत्तः इव भूतः प्रोन्मत्तीभूतः । (च्वि.) प्रदृष्ट रीते उन्मत्त थयेसो ॥ ५. प्रत्युधान नपुं. - माथ ॥ ६. निर्मातरः निर् + मा धातु-तृच प्रत्यय (र्ता अर्थभां) प्रथमा बहु व डरनाराज ॥ ७ निलय-नपुं- ६२ ॥ ८. जनार्दन - पुं.- कृष्ण ॥ ९. मम पादौ मत्यादौ । तयोः मत्पादयोः । भारा पगभां. ॥ १०. परदारा स्त्री. ५२स्त्री ॥ ११. अभ्यर्ण - वि. पासे ।। १२. निखिल - वि. सघणुं ॥ १३. अदभ्र ॥ १४. पराभूति स्त्री. ५२४५ ॥ १५. औकस् - पुं. ६२ ।। १६. पुङ्गव पुं. उत्तभ ॥ १७. स्वकीय । श्वासौ उपदेशश्च (वि. पू. क. ) स्वकीयोपदेशः । जल धरति जलधरः । (उप. स्वकीयोपदेशः एव जलधरः स्वकीयोपदेशजलधरः । ( अव . ) तस्य धारा स्वकीयोपदेशजलधधारा । ( ष. त. ) तया स्वकीयोपदेश - जलधरधारया । पोताना उपदेश३पी भेधनी धारावडे ।। १८. निर्गतः मलातनिर्मलः ( प्रादि ) ।

Loading...

Page Navigation
1 ... 242 243 244 245 246