Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
१९६ • सुलभ-चरित्राणि अस्मिन्नवसरे राजा पृच्छति हे ३२साधुपुरन्दर ! मत्सूनोः वरदत्तस्य कुष्ठरोगः कथमभवत् ? पठनं च किं नाऽऽयाति ? तस्य किं कारणम् ? । गुरुः जगाद अस्यापि पूर्वभवं शृणु-जम्बूद्वीपे भरतक्षेत्रे श्रीपुरनाम नगरम्, तत्र वसुनामा श्रेष्ठी वसति स्म, तस्य वसुसार-वसुदेवौ पुत्रौ, तौ एकदा क्रीडार्थं वने जग्मतुः, तत्र वने मुनिसुन्दरनामानः सूरयो दृष्टा वन्दिताश्च । गुरुभिर्धर्मदेशना प्रारब्धा
यत्प्रातः संस्कृतं धान्यं ३३मध्याह्ने तद् विनश्यति । ३ तदीयरसनिष्पन्ने काये का नाम सारता ॥१॥
इत्यादिदेशनां श्रुत्वा तातमापृच्छ्य वैराग्यात् तौ व्रतं जगृहतुः । लघुना वसुदेवना चारित्रं बिभ्रता सिद्धान्तसारः सर्वोऽपि अधीतः । गुरुणा वसुदेवाय सूरिपदं दत्तम्, स च पञ्चशतसाधुभ्यो वाचनां ददाति । एकदा वसुदेवसूरीश्वरो - ३५रूजाऽऽक्रान्तः संस्तारके२६ सुप्तः, तं कोऽपि साधुः आगमार्थं पृच्छति, गुरुर्व्याख्यायति, तस्मिन् गते द्वितीयो मुनिः समागतः तस्मै वाचना दत्ता, एवं भूयस्सु समागत्य समागत्य गतेषु किञ्चिन्निद्रायमाणः केनाऽपि साधुना पृष्टो भगवान् ! अग्रेतनं पदं वाच्यं पदस्यार्थोऽपि वाच्यः । तदा सूरिः कुविकल्पना३७ हृदि चिन्तयामास कृतपुण्यो मम बृहद्भाता, मूर्खत्वात् तस्मै प्रष्टुं कोऽपि न याति, स्वैरं भुङ्क्ते, भाषते शेते च, अत एव मूर्खे बहवो गुणाः सन्ति यत उक्तम्मूर्खत्वं हि सखे ! ममापि रुचितं तस्मिन् यदष्टौ गुणा, निश्चिन्तो बहुभोजनोऽत्रपमना३८ नक्तं३९ दिवा शायकः । कार्याऽकार्यविचारणान्धबधिरो मानापमाने समः, प्रायेणाऽऽमयवर्जितो दृढवपुर्मूर्खः सुखं जीविति ॥१॥इति ।
अतः परं न कस्मै पदमात्रमपि कथयिष्यामि नवं पदं च न पाठयिष्यामि इति विचार्य शरीरे रोगाऽऽक्रान्तो द्वादश दिवसान् मौनं चकार । तत्पातकमनालोच्य४१ आर्तध्यानपरो मृत्वा राजन् तव सुतो जातः । पूर्वोपार्जितेन तेन कर्मणा अतीव मूर्खः कुष्ठादिरोगाऽऽक्रान्ततनुश्च बभूव । एतद् गुरोर्वचनं

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246