Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
सौभाग्यपञ्चमीकथा • १९५ धिक् त्वां २३क्रोधमुखीमलीकमुखरां त्वत्तोऽपि कः कोपनो, दम्पत्योरिति नित्यदन्तकलहक्लेशार्तयो:२४ किं सुखम् ? ॥१॥
एतद्वचनमाकर्ण्य रुष्टेन जिनदेवेन २५उपलेन सा शिरोमर्मणि जघ्ने, तदा सा मृता सा च तव पुत्री समजायत । अनया ज्ञानस्याऽऽशातना पूर्वभवे चक्रे तेन रोगोत्पत्तिर्जज्ञे, यतः
कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि । अवष्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥१॥
इति गुरोर्वचनं श्रुत्वा सा गुणमञ्जरी २६जातजातिस्मृत्या पूर्वभवं ददर्श । ततो गुरुं प्रति सा सत्यमिति प्रोवाच । श्रेष्ठिना गुरुः पृष्टः- भगवन् ! अस्या रोगाः कथं प्रयास्यन्ति ? गुरुणाऽभाणि-श्रेष्ठिन् ! ज्ञानस्याऽऽराधनतः सर्वं सुखं सम्पद्यते दुःखं च विलयं याति । ज्ञानस्य चाराधनमित्थम् -
विधिना शुक्लपञ्चमीदिने उपवासो विधीयते, पुस्तिकां पट्टे संस्थाप्य पुरः स्वस्तिकः क्रियते, २८पञ्चवर्तिमयो दीपश्च क्रियते, पञ्चफलानि २९पञ्चवर्णकं च धान्यं ढौक्यन्ते, पञ्चवर्षाणि पञ्च मासान् यावत् अनया रीत्या मनोवाक्कायशुद्धया समाराधनीया । यदि मासे मासे कर्तुं न शक्नोति तदा कार्तिकमासस्य शुकलपञ्चमी यावज्जीवमाराधनीया । सा सम्यगाराधिता सर्वं सुखं दत्ते इति गुरुवचनं श्रुत्वा जिनदेवोऽब्रवीत् - भगवन् ! मम तनयायाः तपस्याशक्तिर्न विद्यते, अतः कार्तिकपञ्चम्या विधिरादिश्यताम् । वाचंयम:३० प्रोचे-कार्तिकशुक्लपञ्चमीदिने पुस्तकं पट्टे संस्थाप्य सुगन्धपुष्पैः सम्पूज्य धूपोत्क्षेपपूर्वकं पञ्चवर्णानि धान्यानि पञ्च पक्वान्नानि पञ्च फलानि च ढौक्यन्ते । ततो गुरोरग्रे गत्वा भक्त्याऽभिवन्द्य यथाविधि उपवासस्य प्रत्याख्यानं क्रियते । तस्मिन् दिने 'नमो नाणस्स' इति ३१पदमेकसहस्रसङ्ख्यया उत्तराभिमुखेन गुण्यते । चेत् पौषधः क्रियते तदा तद्दिने अयं विधिर्न भवेत्, तस्मात् पारणकदिने विधिः कार्यः, यथाशक्ति उद्यापनादि अपि विधेयम् । ततो गुणमञ्जर्या तत् तपः प्रतिपन्नम्।

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246