Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 229
________________ २१२ • सुलभ-चरित्राणि अहो धर्मस्य माहात्म्यमस्याहो दृढता व्रते । पालयेद् व्रतमेवं यो, द्वेधाप्यस्य४० शिवं भवेत् ॥२॥ यतः-धर्माज्जन्म कुले शरीरपटुता, सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशो, विद्यार्थसंपत्तयः । कान्ताराच्च४१ महाभयाटच्च सततं, धर्मः परित्रायते, धर्मः सम्यगुपासितो४२ हि भवति, स्वर्गाऽपवर्गप्रद:४३ ॥३॥ ___ अथ एकादशीव्रते पूर्णे जाते श्रेष्ठी उद्यापनाय मुक्ताफलानि रत्नानि शङ्खः प्रवालकानि सुवर्णानि ४४कलधौतानि ताम्राणि पित्तलानि ४५त्रपूंषि कांस्यानि पट्टकुलानि, बहुविधानि धान्यानि पक्वान्नानि, नालिकेर-द्राक्षासहकारादीनां४६ फलानि, सुवर्ण-रूप्यकाणां पुष्पाणि, अशोकादीनां पुष्पाणि इत्यादीनि अनेकानि वस्तूनि एकादशसङ्ख्यया जिनेन्द्राग्रे ढोकयामास । एवं विस्तारेण उद्यापनं कृत्वा सङ्घपूजनं ४७साधर्मिकवात्सल्यादीनि सप्तक्षेत्र्यां धनवपनं४८ च विधाय मानुषं जन्म कृतार्थं कृतवान् । अथैकदा वृद्धावस्थायां रात्रौ मनसि श्रेष्ठी चिन्तयति-मया जन्मपर्यन्तं श्रावकव्रतं पालितं मौनैकादशीतपोऽपि तदुद्यापनादिना पूर्णं कृतम्, अथ असार: संसारः, पूर्वं पश्चाद् वा त्याज्यः इति इदानीं दीक्षां चेत् सुगुरुयोगतो गृह्णामि तदा वरम्, इति चिन्तयतस्तस्य प्रात:कालः सञ्जातः, उद्याने च तरणतारणसमर्था:४९ चतुर्ज्ञानधरा गुणसुन्दरसूरयः समागताः, तान् वन्दनार्थं सर्वोऽपि लोको गतः, ५°निजतनूजस्त्रीपरिवारेण संयुतः श्रेष्ठी अपि गतवान् यावद् वन्दित्वा सर्वे स्थिताः तावद् गुरुभिः देशना प्रारब्धा यो यतीनां केवलिप्रज्ञप्तः ५१अहिंसालक्षणः सप्तदशविधः विनयमूलः क्षान्तिप्रधानः महाव्रतपुरस्सरो धर्मः तेन पवनवद् द्रुतं मोक्षं व्रजेत्, यस्तु द्वादशव्रतात्मकः श्रावकधर्मस्तेन तुरङ्गवेगवद् व्रजेत्, इति अल्पकालेनैव

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246