Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
१९४ • सुलभ-चरित्राणि नगरम्, तत्र जिनदेवनामा श्रेष्ठी । सुन्दरीनाम्नी च तस्य गेहिनी, तयोः पञ्च पुत्राःआशपालः, तेजपालः, गुणपालः, धर्मपालः, धनसार इतिनामानोऽभूवन् । तथा लीलावती, शीलावती, रङ्गावती, मङ्गावती इतिनामानश्चतस्रश्च पुत्र्योऽभूवन् ।
____ अथ एकदा जिनदेवेन पञ्चापि तनयाः पण्डितसमीपे विद्याकलाग्रहणार्थं स्थापिताः । ते च चापल्यं ९ कुर्वते परन्तु अध्यननं न कुर्वन्ति, यदा पण्डितस्तान् २० कम्बया ताडयति तदा ते रुदन्तो गृहमागत्य मातुः समीपे दुःखं निवेदयन्तिमाता उवाच-पठनेन किं प्रयोजनम् ? यतः
पठितेनाऽपि मर्तव्यं शठेनाऽपि तथैव च । उभयोमरणं दृष्ट्वा कण्ठशोषं करोति कः ? ॥१॥
पण्डितस्यापि उपालम्भं२१ दत्ते ईर्ष्णया च पुस्तिकां प्रज्वालयामास । पुत्रान् वक्ति पठनार्थं भवद्भिर्न गन्तव्यम् । श्रेष्ठी एतद् व्यतिकरं ज्ञात्वा प्रोवाचहे भद्रे ! जडानां पुत्राणां कः कन्याः प्रदास्यति ? कथं चैते व्यवसायं करिष्यन्ति ? यतः
माता शत्रु पिता वैरी बालो येन न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥१॥ विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥२॥
इति श्रेष्ठिवचनं श्रुत्वा सा प्रोवाच-यूयं किं न पाठयथ ? अत्र मम को दोषः? इत्युक्ते श्रेष्ठी २२हक्कितः सन् मौनं चकार । अथ अनुक्रमेण ते पञ्चापि तयोः पुत्रा यौवनं प्रापुः परं न कोऽपि तेभ्यः कन्यां दत्ते, मूर्खत्वात्, ततः श्रेष्ठी स्त्री प्रति जगौ-पापिष्ठे ! त्वया पुत्रा मूर्खा एव रक्षिताः, कोऽपि कन्यां न ददाति, सा उवाच - तव पिता पापिष्ठः येनैवं मूढमतिना शिक्षितोऽसि यतःआः ! किं सुन्दरि ! सुन्दरं न कुरुषे ? किं नो करोषि स्वयं ? आः ! पापे ! प्रतिजल्पसि प्रतिपदं ? पापस्त्वदीयः पिता ।

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246