Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्रीकार्त्तिकपर्णिमाकथा • २०५
भवति, तेनाद्य पर्वदिने पूजापौषधादिकरणेन दिवसः सफलः क्रियते । त्रिमुनिश्चाष्टभूवर्षे, २९ (१८७३ ) दुर्गे३० च जेसलाभिधे । गणिना जयसारेण, व्यलेखि शिष्यहेतवे ॥१॥
: अभ्यास :
प्रश्न:
१. कथाकृन्महर्षिः तीर्थं कथं नमति ?
२. श्रीऋषभदेवप्रभोस्सर्वा अवस्थाः सकालं विज्ञाप्यताम् ?
३. द्राविडवारिखिल्लयोः युद्धं कथं भूतम् ?
४. द्राविडवारिखिल्लाभ्याम् किं दृश्यं अदर्शि ?
५. विमलगिरेः माहात्म्यं किम् ?
६. द्राविडवारिखिल्लौ केन अभिग्रहेण कतिपय मुनिभिश्च केवलज्ञानं प्रापतुः ? ७. अस्माभिरपि अस्मिन् कार्त्तिकपूर्णिमादिने किं कर्तव्यम् ?
इति श्रीकार्तिकपूर्णिमाया व्याख्यानं सम्पूर्णम् ।
१. पापानि च तानि कर्माणि च पापकर्माणि एव मलः पापकर्ममलः ( अव. कर्म. ) पापकर्ममलं परिहरति पापकर्ममलपरिहारकः तम् पापकर्ममलपरिहारकम् । पापऽर्भ३पीभजने परिहार १२नार ॥ २. उदरम् एव कन्दरा उदरकन्दरा तस्याम् उदरकन्दरायाम् ३६२३पी गुझमां ॥ ३. पित्रा दत्तम् पितृदत्तम् । स्वस्य राज्यम् स्वराज्यम् । पितृदत्तञ्च तद् स्वराज्यश्च पितृदत्तस्वराज्यम् तम् पितृदतत्तस्वराज्यम् । पिता वडे अपायेला पोताना राभ्यने. ४. उद्दाल्य उद् + दल - १० ग. उप. नाश हरीने. ५. गुल्म पुं. वेलाखोनो समूह ॥ ६. निर्झरण नपुं. अरधुं ॥ ७. हाथीना अननी भ ચંચળ એવી રાજ્યલક્ષ્મીને ત્યાગ કર્યા વિના પોતાના કર્મમેલના ભારથી જીવો अधोगतिमां भय छे. ॥। ८. अपरिचित्ताई नहिं छोडेसी ॥ ९. भरातो भारथी ॥ १०. स्वस्य सहोदरः स्वसहोदरः । स्वसहोदरस्य अपराधः स्वसहोदरापराधः । स्वसहोदरापराधस्य क्षामणम् स्वसहोदरापराधक्षामणम् [ष. तत्पु.] तस्मै इदम् स्वसहोदरा
-

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246