Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 216
________________ सौभाग्यपञ्चमीकथा • १९९ नाम्नी ॥ १२. उपद्रुत वि. - पीडित ॥ १३. मूक - वि. भुंगु ॥ १४. उद् + वह् १ गण उ. प. प२ए ॥ ९५. नगरे भवः - नागरिकः । नागरिकश्चासौ लोकश्च नागरिकलोकः (वि. पू. कर्म.) १६. कुष्ठः आदौ येषान्ते कुष्ठादयः । कुष्ठादयश्च ते रोगाश्च कुष्ठादिरोगाः । दुष्टाश्च ते कुष्ठादिरोगाश्च दुष्टकुष्ठादिरोगा : [ वि. पू. कर्म . ] दुष्ट सेवा ओढाहि रोगो ।। १७. विगर्हित वि. निन्ति ॥ १८. कलत्र नपुं. पत्नी ॥ १९. चापल्य नपुं. तो ॥ २०. कम्बा स्त्री. साडडी ॥ २१. उपालम्भ पुं. पड़ो ।। २२. हक्कित वि. हांडी झढेस ॥ २३. क्रोधेन व्याप्तम् क्रोधव्याप्तम् । (तृ. तत्पु. ) क्रोधव्याप्तं मुखं यस्याः सा क्रोधमुखी ताम् क्रोधमुखीम् । श्रेधथी व्याप्त भुषवाणी खेवी तेशीने ॥ २४. आर्त्त वि. ॥ २५. उपल पु. पथ्थ२ । २६. जाते: स्मृति: जातिस्मृति: जाता चासौ जातिस्मृति: च जातजातिस्मृति: [कर्म. ] तया जातजातिस्मृत्या । उत्पन्न थयेस भति स्मरएाज्ञान वडे ॥ २७. विलय पु. नाश ॥ २८. वर्ति स्त्री. वा ॥ २९. पञ्च वर्णानि यस्य तद् पञ्चवर्णकम् ॥ ३०. वाचंयम पुं. भुनि ॥ ३१. अष्टोत्तरैक सहस्रसङ्ख्या इत्यपि क्वापि उपलभ्यते पाठः क्वापि च द्विसहस्त्राष्टोत्तरशतमित्यापि ॥ ३२. साधुषु पुरन्दरः साधुपुरन्दर [सप्त. तत्पु.] तत्सम्बोधने हे साधुपुरन्दरः ! । हे श्रेष्ठ साधु ! ॥ ३३. मध्यम् अह्नः मध्याह्नः [ षष्ठी. तत्पु.] तस्मिन् मध्याह्ने ॥ ३४ तदीयरस ते (धान्य) २स ॥ ३५. रूज् स्त्री रोग ॥ ३६. संस्तारक पुं. संथारो ॥ ३७. कुत्सिताः विकल्पाः कुविकल्पाः [ कु. पूर्वपद ] तान् - कुविकल्पान् ॥ ३८. अत्रपमनस् पुं. सभ्भरडित भनवाणो ॥ ३९. नक्तम् अव्यय - रात्रि ॥ ४०. आमय पुं. रोग ॥ ४१. पातक नपुं.पाप || ४२. न स्वस्थः अवस्थः [नञ् तत्पु.] अस्वस्थः स्वस्थः इव भूत्वा स्वस्थीभूय । [ गति स ] ४३. स्वयं वृणोति स्वयंवरः [ उपपद ] स्वयंवरे समेताः स्वयंवसरमेताः तेषाम् । स्वयंवरसमेतानाम् ॥ ४४. पाणिग्रहण नपुं- लग्न ॥ ४५. अखण्डा आज्ञा यस्य सः अखण्डाज्ञः [समा. बहु.] अखंड आज्ञावाणो ॥ ४६. सुष्ठ राजे सुरौ । [ उपपद ] सुरेषु उत्तमौ सुरोत्तमौ [स. तत्पु.] ४७. उप + यम् १गण - आत्म - ५२ए ॥ ४८. रमणीयः इति आख्या यस्य तद् रमणीयाख्यम् तस्मिन् रमणीयाख्ये ॥ ४९. भवात् भीतिः भवभीतिः । [ पञ्चमी तत्पु.] भवभीतेः विभेदः भवभीतिविभेदः तस्मै भवभीतिविभेदाय ॥

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246