________________
सौभाग्यपञ्चमीकथा • १९९
नाम्नी ॥ १२. उपद्रुत वि. - पीडित ॥ १३. मूक - वि. भुंगु ॥ १४. उद् + वह् १ गण उ. प. प२ए ॥ ९५. नगरे भवः - नागरिकः । नागरिकश्चासौ लोकश्च नागरिकलोकः (वि. पू. कर्म.) १६. कुष्ठः आदौ येषान्ते कुष्ठादयः । कुष्ठादयश्च ते रोगाश्च कुष्ठादिरोगाः । दुष्टाश्च ते कुष्ठादिरोगाश्च दुष्टकुष्ठादिरोगा : [ वि. पू. कर्म . ] दुष्ट सेवा ओढाहि रोगो ।। १७. विगर्हित वि. निन्ति ॥ १८. कलत्र नपुं. पत्नी ॥ १९. चापल्य नपुं. तो ॥ २०. कम्बा स्त्री. साडडी ॥ २१. उपालम्भ पुं. पड़ो ।। २२. हक्कित वि. हांडी झढेस ॥ २३. क्रोधेन व्याप्तम् क्रोधव्याप्तम् । (तृ. तत्पु. ) क्रोधव्याप्तं मुखं यस्याः सा क्रोधमुखी ताम् क्रोधमुखीम् । श्रेधथी व्याप्त भुषवाणी खेवी तेशीने ॥ २४. आर्त्त वि. ॥ २५. उपल पु. पथ्थ२ । २६. जाते: स्मृति: जातिस्मृति: जाता चासौ जातिस्मृति: च जातजातिस्मृति: [कर्म. ] तया जातजातिस्मृत्या । उत्पन्न थयेस भति स्मरएाज्ञान वडे ॥ २७. विलय पु. नाश ॥ २८. वर्ति स्त्री. वा ॥ २९. पञ्च वर्णानि यस्य तद् पञ्चवर्णकम् ॥ ३०. वाचंयम पुं. भुनि ॥ ३१. अष्टोत्तरैक सहस्रसङ्ख्या इत्यपि क्वापि उपलभ्यते पाठः क्वापि च द्विसहस्त्राष्टोत्तरशतमित्यापि ॥ ३२. साधुषु पुरन्दरः साधुपुरन्दर [सप्त. तत्पु.] तत्सम्बोधने हे साधुपुरन्दरः ! । हे श्रेष्ठ साधु ! ॥ ३३. मध्यम् अह्नः मध्याह्नः [ षष्ठी. तत्पु.] तस्मिन् मध्याह्ने ॥ ३४ तदीयरस ते (धान्य) २स ॥ ३५. रूज् स्त्री रोग ॥ ३६. संस्तारक पुं. संथारो ॥ ३७. कुत्सिताः विकल्पाः कुविकल्पाः [ कु. पूर्वपद ] तान् - कुविकल्पान् ॥ ३८. अत्रपमनस् पुं. सभ्भरडित भनवाणो ॥ ३९. नक्तम् अव्यय - रात्रि ॥ ४०. आमय पुं. रोग ॥ ४१. पातक नपुं.पाप || ४२. न स्वस्थः अवस्थः [नञ् तत्पु.] अस्वस्थः स्वस्थः इव भूत्वा स्वस्थीभूय । [ गति स ] ४३. स्वयं वृणोति स्वयंवरः [ उपपद ] स्वयंवरे समेताः स्वयंवसरमेताः तेषाम् । स्वयंवरसमेतानाम् ॥ ४४. पाणिग्रहण नपुं- लग्न ॥ ४५. अखण्डा आज्ञा यस्य सः अखण्डाज्ञः [समा. बहु.] अखंड आज्ञावाणो ॥ ४६. सुष्ठ राजे सुरौ । [ उपपद ] सुरेषु उत्तमौ सुरोत्तमौ [स. तत्पु.] ४७. उप + यम् १गण - आत्म - ५२ए ॥ ४८. रमणीयः इति आख्या यस्य तद् रमणीयाख्यम् तस्मिन् रमणीयाख्ये ॥ ४९. भवात् भीतिः भवभीतिः । [ पञ्चमी तत्पु.] भवभीतेः विभेदः भवभीतिविभेदः तस्मै भवभीतिविभेदाय ॥