________________
१९८ • सुलभ-चरित्राणि जाते च पित्रा सुग्रीव इति नामस्थापना कृता, क्रमेण यौवनं प्राप्तो बहूनां कन्यानां पाणिग्रहणं च कृतम्, विंशतितमे वर्षे पित्रा राज्यं दत्त्वा स्वयं दीक्षा गृहीता, सुग्रीवो राजा बहूनि वर्षाणि राज्यं प्रपाल्य अन्ते गुरुपावें दीक्षां गृहीत्वा पूर्वलक्षं चारित्रं प्रपाल्य केवलमुत्पाद्य मोक्षं जगाम ॥
जायन्तेऽधिकसौख्यानि पञ्चम्याराधनाद् नृणाम् । इत्यस्या अभिधा जज्ञे लोके सौभाग्यपञ्चमी ॥१॥ एवं विभाव्य भो भव्याः ! पञ्चम्याराधनोद्यमः ।
भवभीतिविभेदाय४९ कार्यो भवद्भिरद्धृतः ॥२॥ ॥ इति कार्तिकसौभाग्यपञ्चमीमाहात्म्यविषये वरदत्तगुणमञ्जरीकथानकं
सम्पूर्णम् ॥१॥ : अभ्यास :
प्रश्न :
१. केन कारणेन गुणमञ्जरी आजन्मतः मूका सञ्जाता? २. वरदत्तः कुष्ठी कथं बभूव ? ३. सौभाग्यपञ्चम्याः विधिः कः अस्ति? ४. सौभाग्यपञ्चम्याः आराधनाया: वरदत्तगुणमञ्जरीभ्याम् को लाभः सम्प्राप्तः ? ५. ज्ञानविराधनायाः किं फलम् ? आराधनायाश्च किं फलम् ?
१. सुष्ठ राजन्ते वा सुष्ठ रीति सुराः । (उपपद) सुरासुरैः सुरासुरनमस्कृतः तम् सुरासुरनमस्कृतम् । हेवो भने हानवो वडे नमः।२ २रायेस मेवातेन ॥ २. ईर - १०. गण. परस्मै-3j॥ ३. स्वर्गे उद्भः स्वर्णोद्भवः तम् स्वर्णोद्भवम् । स्वर्गमा उत्पन्न थये ॥ ४. द्रुणि सन्ति यस्य सः द्रुमः । स्व. द्रुमः स्वद्रुमः । स्वद्रुमस्य उपमा यस्य तद् स्वर्द्वमोपमम् । (व्याधि. बहु.)zeugक्षनी उमापाj ॥ ५. उत्सृज्य त्याग उशने ॥ ६. नामैकदेशेन सर्वनामग्रहणाद् मञ्जरीरत्यनेन गुणमञ्जरीति ग्रहणम् ॥७. अष्टानां वर्षाणां समाहारः अष्टवर्षम् । (द्विगु.) अष्टवर्षं प्रमाणं यस्य सः अष्टवर्षप्रमाणः ॥८. बुध पुं. पंडित ॥ ९. चट् १ गण प. य.j॥ १०. अधीश पुं. भाति ॥ ११. कर्पूरतिलका