Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्रीनर्मदासुदरीचरित्रम् • १६५ मागत्य प्रवहणोपरि समारूढः कथितं च तेन कपटकुटिलचेतसा नाविकादिलोकानां पुरो यन्मम महिला राक्षसैक्षिता । अहं च कथमपि २४प्रपलाय्यागतोस्मि । निशाचरप्रकराश्च२५ पृष्ठे समागच्छन्ति, तत इतस्तूर्णं प्रवहणं सज्जीकृत्य वाहयत इति श्रुत्वा भयाकुलचेतसो नाविका द्रुतं ततः पोतं वाहयामासुः । अथ पोतस्थितेन महेश्वरेण चिन्तितं सम्यग्जातं यद्यपगतलोकापवादं मयैषा दुःशीला त्यक्ता । अथ पवनप्रेरितः पोतोऽयं यवनद्वीपे प्राप्तः।
कियत्कालानन्तरं स श्रेष्ठी ततो बहुधनमुपाय॑ निजगृहे समायातः । कथितं च तेन निजपरिवाराय राक्षसभक्षणादिनिजभार्यास्वरूपं । शुचं प्राप्तेन परिवारेण च तस्याः प्रेतकार्यादिकृतं । महेश्वरश्चान्यां भार्यां परिणीतवान् ।
____ अथ तत्र सुप्तोत्थिता नर्मदासुन्दरी तत्र निजभर्तारमदृष्ट्वा २६हृदयास्फोटं पूत्कारं कुर्वन्ती विविधविलापैर्वनवासिजन्तूनपि रोदयन्ती हा नाथ ! मामिहैकाकिनी मुक्त्वा त्वं कथमव्रजः ? इति पुनः पुनः प्रजल्पन्ती, नयनाश्रुजलैर्वनवृक्षसञ्चयान् सिञ्चयन्ती, वदनतो २ दीर्घोष्णनिःश्वासान्निष्कासयन्तीतस्ततोऽटन्ती, तटिनीपतेस्तटमागता । परं तत्रापि प्रवहणमनालोक्य हृदयोद्भूतातीवदुःखतो मूर्छा प्राप्ता, सुरभिशीतलानिलतः २“पुनःसचेतनीभूय नानाविलापमुखरीकृतकाननैषा चिन्तयामास अथानन्यशरणाया ममात्मघात एव शरणं । पुनस्तया चिन्तितम्, २९संसारसागरतरणैकयानपात्रनिभजिनागमे प्रतिषिद्धबालमरणकरणतो न ममात्मनः कापि श्रेयोऽर्थप्राप्तिः । किञ्च न जानेऽमहत्र भ; कथमेकाकिनी त्यक्ता, नूनं मया तदा या जैनमुनेराशातना कृता तन्मे दुष्कर्म उदयमागतमेव इति विचार्य सा मृत्तिकातः एकां श्रीजिनप्रतिमां कृत्वा सर्वदा तत्र पूजयति वनफलादि च भक्षयति, इत्थं सा नमस्कारध्यानपरायणा स्वकर्मनिन्दनतत्परा धर्मप्रभावतो वनवासिङ्करप्राणिभिरनुपद्रुता निजसमयं गमयाञ्चकार । अथैकदा तस्याः पितृव्यो वीरदासाभिधानो बब्बरकुलं प्रति गच्छन् जलेन्धनाद्यर्थं प्रवहणस्थस्तत्र समागत, तेन रत्नाकरोपकण्ठे भ्रमन्ती नर्मदासुन्दरी दृष्टोपलक्षिता३० च । विस्मयमापन्नेन तेन पृष्टम्, हे पुत्री !

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246