Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 204
________________ श्रीमेरुत्रयोदशीकथा • १८७ ततोऽपि विरमति स्म। एकदा १४ प्रभोश्छत्राद्याभरणानि गृहीत्वा क्वचिद् अनाचारं सेवितवान्, तदा श्रेष्ठिना तत्स्वरूपं ज्ञात्वा गृहाद् बहिर्निष्कासितः ततो वनमध्ये भ्रमन् आखेटकसङ्गेन बहून् मृग- शशकादीन् जन्तून् विनाशयन्नुदरपूर्तिं चकार । अथ तत्रैव वने तापसाश्रमो विद्यते तत्र बहवस्तापसास्तपस्यां कुर्वन्ति मृगा अपि तत्राऽऽगत्य उपविशन्ति । एकदा एका सगर्भा मृगी तत्राऽऽगच्छन्ती तेन सामन्तसिंहेन तीक्ष्णशस्त्रेण पादेषु प्रहृता तस्याश्चत्वारोऽपि पादाः छिन्नाः, सा अधः पतिता तापसैर्दृष्टा । ततस्तैः सद्यस्तत्राऽऽगत्य धर्मः श्रावितः, सा मृत्वा सद्गतिं१५ प्राप्ता । ततस्तापसाः सामन्तसिंह प्रत्येवमुक्तवन्तः रे दुष्ट ! यथा त्वयाऽस्माकं मृग्याः पादाश्छिन्नास्तथा त्वमपि परत्र पङ्गुत्वं प्राप्नुयाः । इत्थं शापं दत्त्वा ते स्वाश्रमं जग्मुः ॥ सामन्तसिंहोऽपि तापसान् क्रुद्धान् दृष्ट्वा भीतः सन् नंष्ट्वा वनं गतः, दुष्कर्मयोगात् सम्मुखं सिंहो मिलितः, सद्यस्तेन सिंहेन हतः, स मृत्वा नरकं गतः । ततश्च्युत्वाऽसंख्येयान् तिर्यग्नरकादिभवान् कृत्वाऽकामनिर्जरया बहूनि कर्माणि क्षपयित्वा महाविदेहे कुसुमपुरनगरे विशालकीर्तिनृपस्य गृहेशिवानामदास्याः पुत्रत्वेनोत्पन्नः । तया वज्र इति स्थापितं नाम, क्रमेण तरुणो जातः । नृपसेवा करोति स्म परं प्राक्कृतकर्मोदयात् तच्छरीरे गलत्कृष्ठरोग उत्पन्नः। हस्तौ, पादौ च गलित्वा पतितौ पङ्गर्जातः । अत मरणसमये शिवादास्या नमस्कारमन्त्रः श्रावितः, ततः समाधिना मृत्वा वन्यन्तरो जातः ततश्च्युत्वा जम्बूद्वीपे भरतक्षेत्रे सौहार्दपुरनगरे सूरदासश्रेष्ठिगृहे वसन्ततिलकाभार्यायाः स्वयंप्रभो नाम पुत्रो जातः । स च गुणवान्, विवेकवान्, परं चरणे व्रणरोगयुक्त १६ एवोत्पन्नस्तेन चलितुं न शशाक । क्रमेण अष्टवर्षवया १७ अभूत्, एकपुत्रत्वात् पितरौ तद्दुःखदुःखितावभूताम् । तस्मिन् समये श्रीशत्रुञ्जयतीर्थयात्रार्थं संघोऽगमद्, तदा तत् श्रुत्वा श्रेष्ठी अपि सरोगपुत्रसहितः सङ्घमध्ये चचाल । 1 क्रमेण सिद्धक्षेत्रे सङ्घः समागतः, ततो विधिवा गिरिमारुह्य श्री ऋषभ - देवभक्ति चकार तदा सूरदास श्रेष्ठी अपि सभार्यः पुत्रमादाय उपरि गत्वा

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246