Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्रीमेरुत्रयोदशीकथा • १९१
४. मुनिना जयणामाहात्म्यं किं वर्णितम् ?
५. चतुरिन्द्रिय विनाशकस्य का गति र्भवति ?
६. सामन्तसिंहेन देवाग्रस्थितसर्वपदार्थानि गृहीत्वा किं कृतम् ?
७. पिङ्गलरायः केन कर्मणा पङ्गुः जातः ?
८. पिङ्गलरायस्य पङ्गत्वं केन प्रकारेण अपनीतम् ?
९. पिङ्गलरायनृपेण कृता मेरुत्रयोदश्याराधना ज्ञापयत ? १०. अस्य कथानकस्य कर्ता कः ?
१. मारुदेव - पुं. आहिनाथ भगवान ॥ २. घस्त्र - पुं- हिवस. ३. महान्ति च अमूनि प्रातिहार्याणि च महाप्रातिहार्याणि [वि. पू. कर्म. ] महाप्रातिहार्यैः विराजितः महाप्रातिहार्यविराजितः तेन महाप्रातिहार्यविराजितेन । (तृ. पु.) ॥। ४. दृष्टिदोष - पुं. न४२ लागवी ते ॥ ५. प्रादुम् + कृ ८. ग. उ. प्र52 २ । ६. तस्याः विवाहः तद्विवाह । [ ष . त . ] तद्विवाहस्य चिन्ता तद्विवाहचिन्ता । [ ष त . ] तद्विवाहचिन्तया आतुरः तद्विवाहचिन्तातुरः । [तृ. तत्पु.] तेशीना विवाहनी चिंताथी खातुर ॥ ७ मातुल पुं.भाभा ॥ ८. पञ्चानां शतानां समाहारः पञ्चशती [ समाहार द्विगु] साधूनां पञ्चशती साधुपञ्चशती [ ष . त . ] साधुपञ्चशतीभीः परिवृत्तः साधुपञ्चशतीपरिवृतः । (तृ. तत्थु .) ॥ ९. प्रतिपत्ति स्त्री. सेवा, भक्ति ॥ १०. टुंटामुंटा पुं. पांगणा । ११. समानमिव दृश्यन्ते सदृशानि [उपपद ] सदृशानि च तानि पापानि च सदृशपापानि । [वि. पू. कर्म . ] तानि भजन्ति सदृशपापभाजः ( उपपद ) ।। १२. द्यूतं करोति द्यूतकृत् । ( उपपद ) द्यूतकृतः सङ्गः द्यूतकृत्सङ्गः [ष. तत्पु.] तस्मात् द्यूतकृत्सङ्गात् । दुगार ४२नारना संगथी ॥। १३. पूगीफल नपुं. सोपारी ॥ १४. छत्रम् आदौ येषां तानि छत्रादीनि । ( व्याधि बहु. ) छत्रादीनि तानि आभरणानि च छत्राद्याभरणानि तानि । (la.6.$H) || 24. Hat ufa: ugufay ang ugufaq | (la.y.st.) Il gɛ. व्रणरोगः पुं.-शूभडुं ॥ १७. अष्टानां वर्षाणां समाहारः अष्टवर्षम् । ( समाहार द्विगु ) अष्टवर्ष वयः यस्य सः अष्टवर्षवया: (समा. बहु. ) १८. अवशिष्ट वि. जाडी रहेस ॥ १९. आलीढं चित्तं येषां ते आलीढचित्ताः (समा. बहु.) २०. त्रए। वर्ष ने साडा खाठ भास ॥ २१. पारङ्गत वि. भोक्षमां गये । २२. सम्यक् नीतिः सन्नीतिः तयासन्नीत्या [कर्म] सारी नीतिपूर्व५ ।। २३. निर् + मा ३. गण आत्म । प्रे२५ परोक्ष ३५ ॥ २४ सादिश्चासौ अनन्ता च साद्यनन्ता [वि. पू. कर्म . ] साद्यनन्ता चासौ स्थितिश्च साद्यनन्तस्थितिः [वि. पू. कर्म . ]तया साद्यनन्त स्थित्या । साहि अनन्त स्थितिये ॥
=
-

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246