________________
श्रीमेरुत्रयोदशीकथा • १९१
४. मुनिना जयणामाहात्म्यं किं वर्णितम् ?
५. चतुरिन्द्रिय विनाशकस्य का गति र्भवति ?
६. सामन्तसिंहेन देवाग्रस्थितसर्वपदार्थानि गृहीत्वा किं कृतम् ?
७. पिङ्गलरायः केन कर्मणा पङ्गुः जातः ?
८. पिङ्गलरायस्य पङ्गत्वं केन प्रकारेण अपनीतम् ?
९. पिङ्गलरायनृपेण कृता मेरुत्रयोदश्याराधना ज्ञापयत ? १०. अस्य कथानकस्य कर्ता कः ?
१. मारुदेव - पुं. आहिनाथ भगवान ॥ २. घस्त्र - पुं- हिवस. ३. महान्ति च अमूनि प्रातिहार्याणि च महाप्रातिहार्याणि [वि. पू. कर्म. ] महाप्रातिहार्यैः विराजितः महाप्रातिहार्यविराजितः तेन महाप्रातिहार्यविराजितेन । (तृ. पु.) ॥। ४. दृष्टिदोष - पुं. न४२ लागवी ते ॥ ५. प्रादुम् + कृ ८. ग. उ. प्र52 २ । ६. तस्याः विवाहः तद्विवाह । [ ष . त . ] तद्विवाहस्य चिन्ता तद्विवाहचिन्ता । [ ष त . ] तद्विवाहचिन्तया आतुरः तद्विवाहचिन्तातुरः । [तृ. तत्पु.] तेशीना विवाहनी चिंताथी खातुर ॥ ७ मातुल पुं.भाभा ॥ ८. पञ्चानां शतानां समाहारः पञ्चशती [ समाहार द्विगु] साधूनां पञ्चशती साधुपञ्चशती [ ष . त . ] साधुपञ्चशतीभीः परिवृत्तः साधुपञ्चशतीपरिवृतः । (तृ. तत्थु .) ॥ ९. प्रतिपत्ति स्त्री. सेवा, भक्ति ॥ १०. टुंटामुंटा पुं. पांगणा । ११. समानमिव दृश्यन्ते सदृशानि [उपपद ] सदृशानि च तानि पापानि च सदृशपापानि । [वि. पू. कर्म . ] तानि भजन्ति सदृशपापभाजः ( उपपद ) ।। १२. द्यूतं करोति द्यूतकृत् । ( उपपद ) द्यूतकृतः सङ्गः द्यूतकृत्सङ्गः [ष. तत्पु.] तस्मात् द्यूतकृत्सङ्गात् । दुगार ४२नारना संगथी ॥। १३. पूगीफल नपुं. सोपारी ॥ १४. छत्रम् आदौ येषां तानि छत्रादीनि । ( व्याधि बहु. ) छत्रादीनि तानि आभरणानि च छत्राद्याभरणानि तानि । (la.6.$H) || 24. Hat ufa: ugufay ang ugufaq | (la.y.st.) Il gɛ. व्रणरोगः पुं.-शूभडुं ॥ १७. अष्टानां वर्षाणां समाहारः अष्टवर्षम् । ( समाहार द्विगु ) अष्टवर्ष वयः यस्य सः अष्टवर्षवया: (समा. बहु. ) १८. अवशिष्ट वि. जाडी रहेस ॥ १९. आलीढं चित्तं येषां ते आलीढचित्ताः (समा. बहु.) २०. त्रए। वर्ष ने साडा खाठ भास ॥ २१. पारङ्गत वि. भोक्षमां गये । २२. सम्यक् नीतिः सन्नीतिः तयासन्नीत्या [कर्म] सारी नीतिपूर्व५ ।। २३. निर् + मा ३. गण आत्म । प्रे२५ परोक्ष ३५ ॥ २४ सादिश्चासौ अनन्ता च साद्यनन्ता [वि. पू. कर्म . ] साद्यनन्ता चासौ स्थितिश्च साद्यनन्तस्थितिः [वि. पू. कर्म . ]तया साद्यनन्त स्थित्या । साहि अनन्त स्थितिये ॥
=
-