________________
१९० • सुलभ-चरित्राणि क्रमेण आचार्यपदे च सम्पाप्तः, ततः क्षपक श्रेण्यारोहणार्थमष्टमगुणस्थाने शुक्लध्यानं ध्यातुमुद्यतो बभूव । ___ततः कर्मेण कर्माणि क्षपयन् द्वादशगुणस्थानान्त्यप्रसमये घातिकर्मचतुष्टयं शुक्लध्यानेन क्षपयित्वा त्रयोदशगुणस्थानप्रथमसमये केवलज्ञानं प्राप्य बहून् भव्यान् प्रतिबोधयन् पृथिव्यां विजहार । ततः द्विसप्ततिपूर्वलक्षाणि सर्वायुः प्रपाल्य चतुर्दशे गुणस्थाने पञ्चहस्वाक्षरोच्चारणकालमाने योगनिरोधं कृत्वा शेषकर्मचतुष्टयं क्षपयित्वा मुक्ति प्राप्तः इह शरीरं त्यक्त्वा पूर्वप्रयोगबन्धच्छेदादिना सिद्धशिलोपरि योजनान्ते सिद्धक्षेत्रे एकस्मिन् समये गत्वा २४साधनन्तस्थित्या स्थितवान् । इत्थं पिङ्गलरायतो मेरुत्रयोदश्या महिमा प्रवृत्तः । पूर्वं रत्नमया मेरवो ढौकिताः, पश्चात् कियत्कालं यावत् स्वर्णमयाः, ततः पश्चाद्रूप्यमयाः, अस्मिन् काले घृतमया मेरवः प्रवृत्ताः सन्ति, इत्थं मेरुत्रयोदश्या महिमानं श्रुत्वा भो भव्याः ! शुद्धभावेन विधिना एतद् व्रतं कर्तव्यं येन इह परत्र च सर्वप्रकारसुखसम्पत्तिः प्रादुर्भवेदिति ॥ संवद्व्योमरसाष्टेन्दु १८६० मिते फाल्गुनमासके । असितैकादशीतिथ्यां बीकानेराख्यसत्पुरे ॥१॥ व्याख्यानं प्राक्तनं वीक्ष्य निबद्धं लोकभाषया । अलेखि संस्कृतीकृत्य क्षमाकल्याणपाठकैः ॥२॥ संविग्नवाचनाचार्यपदस्थानं सुधीमताम् । श्रीयुक्तामृतधर्माणां शिष्यैरामोदतस्त्वदः ॥३॥ त्रिभिर्विशेषकम् ॥ ॥ इति मेस्त्रयोदशीव्याख्यानं सम्पूर्णम् ॥
: अभ्यास : १. अनन्तवीर्यनृपस्य का चिन्ता कथं बभूव ? २. गुणसुन्दर्याः विवाहसम्बन्धः केन सह सञ्जातः ? ३. अनन्तवीर्यनृपेण स्वपुत्रस्य विवाहः कथं विलम्बितः?
म्यास :