Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 203
________________ १८६ • सुलभ-चरित्राणि जे बम्भचेरभट्टा, पाए पाडंति बम्भयारीणं । ते हुति १°टुंटमुंटा, बोही पुण दुलहा तेसिं ॥४॥ तथा धर्मस्य मूलं दया, पापस्य मूलं हिंसा, एको हिंसां करोति, अन्यः कारयति अपरोऽनुमन्यते एते त्रयोऽपि ११सदृशपापभाजः । पुनर्यो हिंसां कुर्वन् मनसि त्रासं न प्राप्नोति तस्य हृदये दया नास्ति, यो जीवो निर्दयः सन् बहून् एकेन्द्रियान् विनाशयति स परभवे वातपित्तादिरोगभाग् भवति । यः पुनर्दीन्द्रियान् विनाशयति स परत्र मूकः, मुखरोगी, दुर्गन्धनिश्वासश्च भवति, यश्च त्रीन्द्रियाणां विनाशकः स नासिकारोगी भवेत् । चतुरिन्द्रियनविनाशकस्तु अक्ष्णा काणः अन्धो वा, क्लिन्ननेत्रो वा भवेत् । यस्तु पञ्चेन्द्रियविनाशकः स परत्र बधिरो भवति, यः पुनः पञ्चप्रकारानपि जीवान् विनाशयति स भवान्तरे पञ्चापीन्द्रियाणि पटूनि न प्राप्नोति, तस्माद् भो भव्याः ! हिंसाऽनृतादिकं सर्वथा त्याज्यमित्यादिधर्मोपदेशं श्रुत्वा राजा गुरुं पप्रच्छ-स्वामिन् ! मत्पुत्रः केन कर्मणा पङ्गुर्जातः ? तदा गाङ्गिलमुनिरुवाच अस्य प्राग्भावं श्रृणु।। अस्मिन् जम्बूद्वीपे ऐरवतक्षेत्रे अचलपुरनाम्नि नगरे महेन्द्रध्वजो नाम राजा, उमया पटराज्ञी तयोः सामन्तसिंहो नाम पुत्रोऽभूत् । स च लेखनशालायां पठनाय गच्छन् १२द्यूतकृत्सङ्गाद् द्यूतं शिक्षितवान्, क्रमेण सप्तव्यसनसेवनतत्परोऽभूत् । राज्ञा बहुधा निषिद्धोऽपि यदा व्यसन सप्तकं न तत्याज तदा अयोग्यं ज्ञात्वा स्वदेशाद् बहिनिष्कासितवान् । ततोऽपि व्यसनमत्यजन् देशाटनं कुर्वन् सुरपुरनगरे समागतः, तत्र चम्पक श्रेष्ठिना सुन्दराकारं विलोक्य उत्तमपुरुषोऽयमिति ज्ञात्वा सुकुमारोऽयम्, अस्मात् कार्यान्तरं न भविष्यतीति च विचिन्त्य स्वगृहपार्श्ववर्तिजिनगृहरक्षार्थं स सामन्तसिंहः स्वगृहे स्थापितः । अथ स दुष्टात्मा जिनाग्रे, ढौकितानि १३तन्दुलपूगीफलादीनि प्रच्छन्नं गृहीत्वा द्यूतकीडार्थं ययौ । कियद्भिर्दिनैः श्रेष्ठिना तद् ज्ञात्वा तस्मै उक्तम्-हे भद्र ! यः पुमान् देवद्रव्यादिकं भुङ्क्ते सोऽनन्तकालं संसारपरिभ्रमणं करोति, तस्मात् त्वया अतः परमेतत् कार्यं न कर्तव्यम् । इत्थं बहुधोपदेशो दत्तस्तथापि स दुष्टो मिथ्यात्वज्ञानतीव्रकर्मोदयाद् न

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246