Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 199
________________ १८२ • सुलभ - चरित्राणि : अभ्यास : प्रश्न: १. नमिविनमि नामानौ युगादिदेवस्य पोषकपुत्रौ कथं प्रभुं असेवेताम् ? २. कनकश्रियः अपरभवे पतिवियोग: कथं बभूव ? ३. गणधरेण दर्शिता चैत्रीपूर्णिमाया विधिः वर्ण्यताम् ? ४. सा बाला चैत्रीपूर्णिमायाः आराधनया किम् फलं प्राप ? ५. श्रीसिद्धाचले के के सत्पुरुषाः मुक्ति प्रापुः ? ६. अस्माभिः एतद् दिने किं कर्तव्यम् ? १. राज्यस्य विभागः राज्यविभागः । [ ष. तत्पु.] राज्यविभागस्य अवसरः राज्यविभागावसरः तस्मिन् - राज्यविभागावसरे ॥ [ ष. तत्पु.] राभ्यना विभागना अवसरोभां ॥ २. ग्रास - पुं.भाग ॥ ३. पठितसिद्धविद्या भएतां ४ सिद्ध थाय जेवी विद्याओ ॥ ४. सम्यक् च तद् आराधनम् च समाराधनम् । [[वि.पू.5र्भ] ५. बाष्पेण सह सबाष्पम् । [सहार्थ बहु.]सबाष्पं जलं यस्याः सा सबाष्पजला । [समा. बहु.] सु ३५ ४सवाणी ॥ ६. करमोचन नपुं. लग्न ॥ ७ तुङ्ग वि. युं ॥ ८. प्राकार पुं. डिल्लो ९. शाल पुं. हिवामानुं ॥ १०. सकलाश्चामूः कलाश्च सकलकलाः । [वि. पू. कर्म.] गुणानाम् गणा: गुणगणाः (ष. तत्पु.) । सकलकलाश्च गुणगणाश्च सकलकलागुणगणाः [द्वन्द्व ] सकलकलागुणगणानां ग्रामः यस्मिन् सः सकलकलागुणगणग्रामः । ( व्यधि. बहु.) सऽससाखो भने गुलोना समुहायोनो समूह मां छे ते. ( वो राभ) ॥ ११. मदन पुं. अभहेव. १२. पारवश्य नपुं. परवशपसुं. १३. पत्यु विरहः पतिविरहः । [ ष. तत्पु.] पतिविरहस्य पीडा पतिविरहपीडा । ( ष. तत्पु . ) पतिविरहपीड्या पीडितम् पतिविरहपीडापीडितम् तद् । [तृ. तत्पु.] १४. नितरां (अव्यय) अतिशय. १५. अदूर: दूर: इव भवेद् दूरीभवेद् । [वि.] १६. असावधाना सावधाना इव भूत्वा सावधानीभूय । [वि.] १७. दीनाश्च हीनाश्च - दीनहीनाः । [द्वन्द्व] दीनहीनाश्चामी जनाश्च दीनहीनजनाः । [वि. पू. कर्म.] तेभ्यः दीनहीनजनेभ्यः । हीनहीनभाए|सोने. १८. वैधव्य नपुं. विधवाय. १९. विच्छेद पुं. नाश. ॥ २०. पूत fa. ulaz.

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246