Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 197
________________ १८० • सुलभ-चरित्राणि तदा सा १६सावधानीभूय गुरुवाणीमश्रुणोद्, तदा गणधरेणोक्तम् श्रीसिद्धाचलतीर्थं शाश्वतमस्ति, तत्रानन्तानन्तकालेनानन्ता जीवाः सिद्धाः, सकलतीर्थेषु मुख्यम्, तस्य चैकविंशतिर्नामानि सन्ति, ते या॑नं विधेयम् चैत्रीपूर्णिमादिने शुद्धभावेनोपवासं कृत्वा श्रीजिनालये स्नात्रपूजा महोत्सवादि करणीयम्, सर्वजिनानां पूजा विधेया, सद्गुरुमुखाच्च तस्मिन् दिने चैत्रीव्याख्यानश्रवणं कार्यं १ दीनहीनजनेभ्यो दानं देयं, शीलं च पालनीयं, जीवरक्षा विधेया, विधिपूर्वकं विमलगिरिपट्टमुच्चैः स्थापयित्वा मुक्ताफलैस्तन्दुलादिभिश्च महती पूजां विधाय गुरुसमक्षं पञ्चशक्रस्तवादिभिर्देवान् वन्दित्वा शुभध्यानेन दिनरात्रीकृत्यं विधाय पारणवेलायां मुनिभ्यो दानं दत्त्वा पारणकं विधेयम्, पञ्चदश वर्षाणि यावदेवं प्रतिवर्षं व्रतमाराधनीयम्, पश्चादुद्यापनं यथाशक्ति समाचरणीयम् । तेन निर्धनो धनी भवेद् । पुत्र-कलत्र-सौभाग्य-कीर्तिदेवसुखं शिवपदप्राप्तिश्च भवेद्, तथा स्त्रीणां पतिवियोगो न भवति, रोगशोकवैधव्यदौर्भाग्य-मृतवत्सा-परवशतादि सर्वं कर्मफलं नश्यति । अस्या आराधने स्त्री पतिवल्लभा भवति । विषकन्या-भूत-प्रेत-शाकिन्यादि-ग्रहादिकष्टं विलयं याति बहुना किं ? भावेनाऽऽराधिता चैत्रीपूर्णिमा मुक्ति ददाति । इति गणधरमुखाच्छ्रुत्वा सा बाला हर्षं प्राप उक्तवती चाहमेतद् व्रतं करिष्यामि । ___ तदा जनन्या सह सा बाला गुरुं नत्वा गृहे गत्वाऽवसरे चैत्रीपूर्णिमाऽऽराधनं कृतवती, तदा सा सुखिनी जाता, विषयविकारस्यापि शान्तिः सञ्जाता, परमपदे मनोऽभूद्, प्रतिवर्षं व्रतं कुर्वत्या पूर्णे व्रते शुभभावेनोद्यापनं कृतम्, पुण्डरीकगणधरध्यानेन श्रीसिद्धाचलयात्राकरणेन श्रीऋषभदेवस्य जापेन प्रान्तेऽनशनं विधाय कालं कृत्वा सौधर्मदेवलोके देवत्वेनोत्पन्ना। . तत्र देवसम्बन्धिनो भोगान् भुक्त्वा महाविदेहे क्षेत्रे सुकच्छविजये वसन्तपुरे नरचन्द्रस्य राज्ञो राज्ये ताराचन्द्रशेष्ठिनो गृहे तारानाम्न्या भार्यायाः कुक्षौ पुत्रत्वेन स जीव उत्पन्नः नाम्ना पूर्णचन्द्रो द्वासप्ततिकलाकुशलो जातः पञ्चदशकोटिद्रव्यं पञ्चदश भार्याः पञ्चदश पुत्रा इत्यादि सर्वं सुखं प्राप्तवान्,

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246