Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्रीचैत्रीपूर्णिका कथा • १७९ कालं गमयति स्म।
अथैकदा ११मदनपरवशात् कनकश्रीमित्रश्रियो वारकं समुल्लङ्घ्य भर्तुः समीपे समागता, तदा भर्ना प्रोक्तम्-अद्य वारकं तव नास्ति कथं त्वया मर्यादा लङ्घिता ? सा कामविहवा भर्तारं प्रत्युवाच केयं मर्यादा ? तदा भ; प्रोक्तम् कुलोद्भवानां मर्यादोल्लङ्घनं न युक्तं समुद्रोऽपि मर्यादां न मुञ्चति सत्पुरुषः स्वमर्यादया न चलति।
___ ततः सा सन्तोषरहिता कलुषवदना मित्रश्रियं प्रति द्वेषमुद्वहन्ती स्वगृहे समागता, सपत्न्या सह पतिसम्बन्धवियोगमिच्छंन्ती कनक श्रीः विषयप्रमादव्याकुला सती मन्त्रतन्त्रयन्त्रोपायकार्मणादिसामग्री विधाय तस्याः शरीरं भूतप्रेत-शाकिनी-डाकिनीप्रवेशं कारितवती, साऽपि कर्मयोगात् पारवश्यं१२ प्राप्ता।
___ अथ कनकश्रीः सपत्नीशरीरं कुचेष्टितं ज्ञात्वा जहर्ष, पुनः स्ववशीकरणबलेन भर्तारं स्ववशीचक्रे भर्ताऽपि लघुपत्नी दृष्ट्वा पूर्वकर्मफलं विचिन्त्य तत्याज, तदा कनकश्रीहर्षिता । धनवाहश्रेष्ठी कनकश्रिया सह विषयसुखं भुञ्जानः सन् कालं निनाय । कियति काले गते सति सा कनकश्रीमंता त्वत्पुत्री जाता, सपत्नीपतिवियोगकरणेन विषकन्याकर्मविपाकं १३पतिविरहपीडापीडितं भोगसुखरहितं कर्मोपार्जितं, तेन कारणेन तव पुत्री महादुःखेन दुःखिताऽस्ति, कर्मणां विचित्रा गतिरस्ति।
तदा तज्जननी प्राह-हे गुरो ! इयं पतिविरहेण पीडिता वृक्षशाखाया पाशं बद्ध्वा मरणाय समुद्यता, तावद् मया एतत्स्वरूपं दृष्ट्वा पाशं छित्त्वा भवत्समीपे समानीता भवद्भिर्दीक्षा प्रदीयताम्, तदा गणधरः प्राह-हे भद्रे ! एषा तव पुत्री दीक्षायोग्या नास्ति, १४नितरां चञ्चलस्वभावा बाला वर्तते इति गुरुवचनं श्रुत्वा तन्माता प्राह-अस्या योग्यं धर्मकृत्यं कथ्यतां येन दुष्कर्मविपाको १५दूरीभवेद् । गुरुरपि ज्ञानबलेन तस्या योग्यं व्रतं कथयति स्म हे भद्रे ! चैत्रशुक्लपूर्णिमाऽऽराधनं कुरु, तस्या आराधनेऽस्याः पूर्वकर्मविनाशो भविष्यति, इति श्रुत्वा तस्याः कन्याया अपि गुरुज्ञानयोगाद् रुचिः समुत्पन्ना,

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246