Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्रीअक्षयतृतीया कथा • १७३ तैर्दीयमानं वस्तु किमपि न गृह्णाति स्म, तदा भगवानस्माकमुपरिअतीव रुष्टोऽस्ति, येनास्माकं किमपि वस्तु न गृहित इति ते लोका: कोलाहलं चक्रुः । एवमेकः संवत्सरो व्यतिक्रान्तः ।
तस्मिन्नवसरे श्रेयांसो भगवन्मुद्रां विलोक्य 'अहो दृष्टं मया ईदृग्रूपं कदाचिद्' इति ऊहापोहं कुर्वाणो जातिस्मरणं ज्ञानं प्राप्य भगवता सह स्वस्याष्टभवसम्बन्धं च ज्ञात्वा प्राक् स्वयमनुभूतं साधुभावं स्मृत्वा चिन्तयति स्म-अहो अज्ञानविजृम्भतमेतत् संसारिजीवानां येनैते एवं कुर्वन्ति यतः त्रैलोक्यराज्यं तृणाय मन्यमानो भगवान् विषयतृष्णां त्यक्त्वा सांसारिकसुखं च किम्पाकफलतुल्यं गणयन् साधुत्वमङ्गीकृत्य मोक्षसुखार्थं यतमानोऽनेकानर्थमूलकारणं परमाणुमात्रमपि परिग्रहं न वाञ्छति किं पुनः मणिस्वर्णकन्याश्वगजमौक्तिकादिकमिति सम्यग् विचार्य गवाक्षादुत्तीर्य यत्र श्रीऋषभदेवस्तत्र समागत्य हर्षभरेण पुलकितशरीरो भगवन्तं पत्रिःप्रदक्षिणीकृत्य वन्दित्वा उवाच-हे भगवन् ! प्रसन्नो भव, अष्टादशकोटाकोटिसागरोपमाणि यावद् विच्छिन्नस्य प्रासुकाहारदानविधेः सम्यक् प्रदर्शनेन भव्यजन्तून् निस्तारय, गृहाण च मदृहे प्राभृतार्थं समागतान् शतसङ्घयान् इक्षुघटान् इति । __अथ स्वामिनाऽपि चतुर्ज्ञानयुक्तेन द्रव्यक्षेत्रादिसामग्री सम्यग् ज्ञात्वा इक्षुरसग्रहणाय करद्धयं प्रसारितम्, तदा श्रेयांसो रत्नपात्रतुल्याय श्रीमद्भगवते त्रिकरणशुद्ध्या इक्षुरसरूपं निर्दुष्टमाहारं ददानो हर्षभरेण स्वचित्ते शरीरे च न ममौ, आत्मानं धन्यं मन्यमानः त्रिजगत्पूज्येन भगवता आहारग्रहणेनानुगृहीतोऽहमिति चिन्तयन् यावत् स्वहस्तेन इक्षुरसभृतैर्घटैर्भगवन्तं प्रीणयन् तिष्ठति, तावद् देवैर्हर्षफरेणाकाशे पञ्च दिव्यानि प्रकटीकृतानि ।
एतदेवाह श्रुतकेवली भगवान् भद्रबाहुः 'उसभस्स उ पारणए'इत्यादि, गाथा पूर्वं दर्शिता, अथ गाथार्थ:-ऋषभस्य लोकनाथस्य प्रथमतीर्थंकरस्य प्रथमपारणके इक्षुरस आसीद्, एतच्च भगवतः पारणकं श्रेयांसगृहे
वैशाखशुक्लतृतीयायामभूद् । तदानस्य अक्षयसुखजनकत्वेन तद्दिनस्याक्षयतृतीया इति प्रसिद्धिर्बभूव, शेषाणामजितादित्रयोविंशतितीर्थकराणाम

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246