SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीअक्षयतृतीया कथा • १७३ तैर्दीयमानं वस्तु किमपि न गृह्णाति स्म, तदा भगवानस्माकमुपरिअतीव रुष्टोऽस्ति, येनास्माकं किमपि वस्तु न गृहित इति ते लोका: कोलाहलं चक्रुः । एवमेकः संवत्सरो व्यतिक्रान्तः । तस्मिन्नवसरे श्रेयांसो भगवन्मुद्रां विलोक्य 'अहो दृष्टं मया ईदृग्रूपं कदाचिद्' इति ऊहापोहं कुर्वाणो जातिस्मरणं ज्ञानं प्राप्य भगवता सह स्वस्याष्टभवसम्बन्धं च ज्ञात्वा प्राक् स्वयमनुभूतं साधुभावं स्मृत्वा चिन्तयति स्म-अहो अज्ञानविजृम्भतमेतत् संसारिजीवानां येनैते एवं कुर्वन्ति यतः त्रैलोक्यराज्यं तृणाय मन्यमानो भगवान् विषयतृष्णां त्यक्त्वा सांसारिकसुखं च किम्पाकफलतुल्यं गणयन् साधुत्वमङ्गीकृत्य मोक्षसुखार्थं यतमानोऽनेकानर्थमूलकारणं परमाणुमात्रमपि परिग्रहं न वाञ्छति किं पुनः मणिस्वर्णकन्याश्वगजमौक्तिकादिकमिति सम्यग् विचार्य गवाक्षादुत्तीर्य यत्र श्रीऋषभदेवस्तत्र समागत्य हर्षभरेण पुलकितशरीरो भगवन्तं पत्रिःप्रदक्षिणीकृत्य वन्दित्वा उवाच-हे भगवन् ! प्रसन्नो भव, अष्टादशकोटाकोटिसागरोपमाणि यावद् विच्छिन्नस्य प्रासुकाहारदानविधेः सम्यक् प्रदर्शनेन भव्यजन्तून् निस्तारय, गृहाण च मदृहे प्राभृतार्थं समागतान् शतसङ्घयान् इक्षुघटान् इति । __अथ स्वामिनाऽपि चतुर्ज्ञानयुक्तेन द्रव्यक्षेत्रादिसामग्री सम्यग् ज्ञात्वा इक्षुरसग्रहणाय करद्धयं प्रसारितम्, तदा श्रेयांसो रत्नपात्रतुल्याय श्रीमद्भगवते त्रिकरणशुद्ध्या इक्षुरसरूपं निर्दुष्टमाहारं ददानो हर्षभरेण स्वचित्ते शरीरे च न ममौ, आत्मानं धन्यं मन्यमानः त्रिजगत्पूज्येन भगवता आहारग्रहणेनानुगृहीतोऽहमिति चिन्तयन् यावत् स्वहस्तेन इक्षुरसभृतैर्घटैर्भगवन्तं प्रीणयन् तिष्ठति, तावद् देवैर्हर्षफरेणाकाशे पञ्च दिव्यानि प्रकटीकृतानि । एतदेवाह श्रुतकेवली भगवान् भद्रबाहुः 'उसभस्स उ पारणए'इत्यादि, गाथा पूर्वं दर्शिता, अथ गाथार्थ:-ऋषभस्य लोकनाथस्य प्रथमतीर्थंकरस्य प्रथमपारणके इक्षुरस आसीद्, एतच्च भगवतः पारणकं श्रेयांसगृहे वैशाखशुक्लतृतीयायामभूद् । तदानस्य अक्षयसुखजनकत्वेन तद्दिनस्याक्षयतृतीया इति प्रसिद्धिर्बभूव, शेषाणामजितादित्रयोविंशतितीर्थकराणाम
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy