Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 188
________________ श्रीनर्मदासुदरीचरित्रम् • १७१ (अवधारए) संसारसागरस्य तरणम् संसारसागरतरणम् (षत.) एकञ्चतद्यानपात्रञ्च एकयानपात्रम् । (वि.पू.5.) संसारसागरतरणे एकयानपात्रम् - ( ष.. ) संसारसागरतरणैकयानपात्रं तेन निभः संसारसागरतरणैकयानपात्रनिभः । आगम्यते आत्मा अनेन आगमः । जिनस्य आगम: जिनागमः संसारसागरतरणैकयानपात्रनिभश्चासौ जिनागमश्च संसारसागरतरणैकयानपात्रनिभजिनागमः । तस्मिन् । संसार३यी सागरने तरवा भाटे यान पात्रसमान विनागभभां. ३०. आदौ दृष्टा पश्चात् उपलक्षिता दृष्टोपलक्षिता । पडेसां भेवार्ध पछी खोजजाई ॥ ३१. प्राभृत- नपुं. भेटणुं ॥ ३२. रूपेण जिताः रूपजिताः । निर्गता जरा यस्य सः निर्जरः । निर्जरस्य अङ्गना: निर्जराङ्गनाः । रूपजिता: निर्जाराङ्गनाः यया सा रूपजितनिर्जराङ्गना । ३५थी कती छे हेवांगनाखोने भेो. ॥। ३३. लवणिमास्त्री सावएय. ॥। ३४. नगरे भवा:- नागराः (तिद्धि) नागराश्चामी पुरुषाश्च नागरपुरुषाः (वि.पू.3.) तेषाम् वशीकरणम् निखिलनागरपुरुषवशीकरणम् । लवणस्य भावः लवणिमा । एकश्चासौ लवणिमा च एकलवणिमा । निखिलनागरपुरुषवशीकरणे एकलवणिमा यस्याः सा निखिलनागरपुरुषवशीकरणैकलवणिमा समस्त नगरना पुरुषोने वश ५२वा भाटे श्रेष्ठ सौंध्र्यवाणी ॥ ३५. एक- वि. श्रेष्ठ. ३६. मुद्रिकया अभिज्ञानम् - मुद्रिकाभिज्ञानम् वींटी वडे खोणजाए. ३७. पटो: भावः पाटवम् कपटस्य पाटवम् कपटपाटम् (ष.त.) तेन उपेता-कपटपाटवोपेता । (तृ.त.) पटनी होशियारीथी युक्त खेवी ॥ ३८. गवेष् - १० भो गए। (४. लू.) शोधवं ॥ ३९. एका चासौ खनी च एकखनी अनृतस्य एकखनी अनृतैकखनी । (षत.) तया असत्यनी ४ जाए। ॥ ४०. परोपकारे एकदक्षः - परोपकारैकदक्षः । (स.त.) परोपङारभां होंशियार ।। ४१. दयया आर्द्रम् - दयार्द्रम् । दयार्द्रम् अन्तःकरणम् यस्य सः दयार्द्रान्तःकरणः (प.) तेन । ध्याथी लीना हृध्यवाणो ॥ ४२. दैवस्य योगः - दैवयोगः तेन । भाग्य योगे ॥ ४३. पल्वल-नपु. जाजोथियुं. ४४. माम् त्रायते मन्त्रम् । मन्त्राणि वेत्ति मान्त्रिकाः । तान् भन्त्र भए।नाराखोने ।। ४५. डिम्भ - पुं. जाण ॥ ४६. भा धातु उभे गए। परस्मै प्रेरडसंं. H.§. Masıda | 80. andhr-y.sisal || 82. fanfsa-y.§.Asl uszıdl. 89. अधि + इ - २भे गए। आत्मने. संघ. भू.. लशीने ॥ ५०. प्रतीति स्त्री. - भातरी ॥ -

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246