Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 187
________________ १७० • सुलभ - चरित्राणि अन्धभूताः मिथ्यात्वतिमिरान्धभूताः (तृ. पु.) तेभ्यः मिथ्यात्वतिमिरान्धभूतेभ्यः । भिथ्यात्व३ची तिभिरथी अंध थयेसाखने । ४. माता च पिता च पितरौ (शेष) तस्याः पितरौ तत्पितरौ (षष्ठी. त.) ताभ्याम् - तत्पितृभ्याम् । तेना भातापिता वडे. ५. चेतनस्य भावः-चैतन्यम् (तद्धित.) गतम् चैतन्यम् यस्य सः गचतैचन्य (जहु.) ६. अश्रावकः श्रावकः इव भूत्वा श्रावकीभूय । (च्वि.) कपटेन श्रावकीभूय कपटश्रावकीभूय (तृ.त.) उपरथी श्रावर्ड थर्धने । ७. क्रयाणक- नपुं. ऽरीयायुं । ८. शशिनः लेखा शशिलेखा । (षत.) यंद्रनी गा. ९. मातुल-पुं. भाभा । १०. घोरश्चासौ सागरश्च घोरसागरः (वि.पू. 5.) मिथ्यात्वम् एव घोरसागरः मिथ्यात्वघोरसागरः (अव.पू. ४.) तस्मिन् मिथ्यात्वघोरसागरे । (मिथ्यात्व३ची घोरसागरभां ११. जिनेन प्रोक्तः धर्मः जिनधर्मः । (भ.सो.स.) एकं च तद् यानपात्रं च एकयानपात्रम् । (वि.पू.5.) जिनधर्मः एव एकयानपात्रम् जिनधर्मैकयानपात्रम्- (अव.पू.) तस्मिन् । विनधर्भ३५ खेड यानपात्रमां १२. दिवा अव्य- हिवसे । १३. निष्ठीवनं नपुं-थं । १४. तूर्णम् - अव्य४सही ।। १५. मम मुखम् मन्मुखम् (वि.पू. 5.) तस्मात् मन्मुखात् । भारा भुष्पभांथी ॥ १६. प्रवहणम् आरूढः प्रवहणारूढः । (द्वि... ) वहाए पर थडेसो (प्राप्ति अर्थभां द्वितीया) ।। १७. मषेण अङ्कित्तम् मषाङ्कितम् (तृ.d.) गुह्यञ्च तद् स्थानञ्चगुह्यस्थानम् । (वि.पू.5.) मषाङ्कितम् गुह्यस्थानम् यस्य सः - मषाङ्कित गुह्यस्थानः । भषथी खंडित गुह्यस्थानवाणी ॥ १८. एतादश् वि. सेवा प्रारनी ॥ १९. जलानि च इन्धनानि च जलेन्धनानि । (६.५.) जलेन्धनानि आदौ येषान्ते - जलेन्धनादय: । (4.सु.) जलेन्धनादीनाम् ग्रहणम् जलेन्धनादिग्रहणम् (..) जलेन्धनादिग्रहणस्य इच्छं (N.d.) जलेन्धनादिग्रहणेच्छुः । पाशी ईन्धनाहि ग्रहए। डरवानी छावाणो ॥ २०. अनिधानं निधानं इव करोमि निधानीकरोमि (वि.) ॥ २१. यमस्य किङ्करि यमकिङ्करि (षष्ठी) तस्याः भावाः यमकिङ्करित्वम् । (तद्धित) यमरा४नुं हासपणुं ॥ २३. कदलीनाम् दलानि कदलीदलानि । (ष.त.) कोमला चासौ शय्या च कोमलशय्या (वि.पू.) कदलीदलानाम् कोमलशय्या कदलीदलकोमलशय्या । (षत.) तस्याम् प्रेणनां पांदृडांनी डोभल AwHi || 23. 31-alfalachqcit-caufafu:-}uu uisierai uyga sìcua-uz || २४. प्र + पल धातु प्रपलाय्य- भागीने (सं. लू.ई.) ।। २५. निशायाम् चरतीति निशाचरःपुं. राक्षस ॥ २६. हृदयस्य आस्फोटः हृदयास्फोटः । (षत.) हृदयास्फोटम् यथा स्यात् तथा (डि.वि.) छाती टवापूर्व ॥ २७. दीर्घाश्च उष्णाश्च - दीर्घोष्णाः । (६.६.) दीर्घोष्णाश्चामी निश्वासाश्च (वि.पू.क.) दीर्घोष्णनिश्वासाः । तान् लांजा अने गरभ निसासाने ॥ २८. चेतना सह वर्तते या सा सचेतना | (ज.) असचेतना सचेतना इव भूत्वा । (वि.) सचेतनीभूय येतनवाणी थर्धने. २९. संसारः एव सागरः संसारसागरः ।

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246