Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
१७४ • सुलभ-चरित्राणि मृतरससदृशोपमममृतरसतुल्यं परमानं घृतखण्डमिश्रितक्षैरेयीरूपं भोजनकं पारणके आसीद् इति प्रथमगाथार्थः । अथ पञ्चदिव्यानि एव आहघुटुं च अहो दाणं, दिव्वाणि य आहयाणि तूराणि । देवा वि सन्निवइया, वसुहारा चेव वुट्ठा य ॥२॥ ___ गाथार्थ:- यदा श्रेयांसगृहे भगवता पारणकं कृतं तदा देवैः अहोदानमहोदानमिति घुष्टम्-उद्घोषणा कृता, तथा देववृन्देन दिव्यानि 'तूर्याणि वादित्राणि आहतानि-वादितानि, आकाशे १°बधिरितदिक्चक्र देवदुन्दुभयो नेदुरित्यर्थः, तथा देवा:-तिर्यग्जृम्भकादयोऽपि सन्निपतिताः-आगता, तथा वसुधारा च वृष्टा सार्धद्वादशकोटिमितसौवर्णिकादिवृष्टिरभूदित्यर्थः । उपलक्षणात् सुगन्धिजलवृष्टिः सुगन्धपुष्पवृष्टिश्चाभूदिति ज्ञेयम्, एतदेव स्पष्यतिभवणं धणेण भुवणं, जसेण भयवं रसेण पडिहत्थो।। अप्पा निरुवमसुखं, सुपत्तदाणं महग्धवियम् ॥३॥ इति ।
गाथार्थ:-दानावसरे भवनं-श्रेयांसगृहं धनेन-स्वर्णरत्नादिमयेन भृतमिति शेषः, भुवनम्-स्वर्गमृत्युपाताललोकरूपं यशसा भृतम्-अहो ! श्रेयांसकुमारेण त्रिजगत्पतये केनाऽप्यदत्तपूर्वं दानं दत्तमिति त्रिलोकीव्यापिनी तस्य कीर्तिरभूदिति भावः, भगवान् ऋषभस्वामी इक्षुरसेन प्रतिहस्तःलाभभागभूद्, संयमलाभस्य इक्षुरसाहारपूर्वकत्वाद्, आत्मा श्रेयांसजीवो निरुपमं सुखं प्राप्तवान्, अतः सुपात्रादानं महाप्रशस्यम् ।
रिसहेस समं पत्तं, निरवज्जं इख्खुरससमं-दाणं । सेयांससमो भावो हविज्ज जई मग्गियं हुज्जा ॥४॥ इयं गाथा स्पष्टार्था ।
ननु त्रैलोक्यपूज्यस्यापि भगवतः कथमेतावान् अन्तरायोऽजनिष्ट ? तत्रोच्यते-११प्राकृतकर्मोदयाद्, तथाहि-कस्मिंश्चित् प्राग्भवे ऋषभस्वामिजीवेन पथि व्रजता धान्यखले१२ धान्यं भक्षयतो बलीवर्दान् तोदनेन१३ १४कर्षु

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246