Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 192
________________ श्रीअक्षयतृतीया कथा • १७५ कैस्ताड्यमानान् विलोक्य चिन्तितम्, एते मूढा वृषभमुखेषु शिक्यबन्धनं१५ न जानते तस्मिन् क्षणे स्वयं तत्र स्थित्वा स्वहस्तेन वृषभमुखेषु तद्बन्धनोपदेशश्चक्रे, तदानीं च बलीवः निःश्वासानां षष्ट्यधिकत्रिशती (३६०) मुमुचे, तस्मिन् कर्माणि उदिते सति भगवानत्र भवे वर्षमेकं यावद् आहारविघ्नं लेभे, तस्मिन् कर्मणि क्षयोपशमं च प्रापिते श्रेयांसदत्तमाहारं लब्धवान्, श्रेयांसश्च तद्दानफलेन मुक्तिसुखभाग् बभूव, तद्दिनादेव साधुभ्यः प्रासुकाहारदानविधिः सर्वैरपि लोकैरज्ञायि । ततश्च भगवान्, ऋषभदेवो वर्षाणामेकसहस्रं यावत् छाास्थ्येन विहृत्य तपस्तप्त्वा घातिकर्मचतुष्टयं क्षपयित्वा केवलज्ञानं प्राप्य वर्षसहस्रोनपूर्वलक्षं यावदार्यक्षेत्रेषु विहृत्य बहुभव्यान् प्रतिबोध्य मोक्षं जगाम इति श्रुत्वा भो भव्याः ! रत्नत्रयात्मके मोक्षमार्गे बह्वादरेण यतध्वम् इति श्रेयः ॥ अक्षयादितृतीयाया, व्याख्यानं वीक्ष्य प्राक्तनम् । अलेखि सुगमं कृत्वा, क्षमाकल्याणपाठकैः ॥१॥ इति अक्षयतृतीयाव्याख्यानं सम्पूर्णम् ॥ : अभ्यास : प्रश्नः १. श्रेयांसादिभिः त्रिभिः के त्रयः स्वप्नाः दृष्टाः ? २. भगवान् ऋषभदेवः कस्मात् कारणात् उपवासमकरोत् ? ३. श्रेयांसेन केन द्रव्येण भगवान् प्रतिलाभितः, भगवता च कथं भिक्षा गृहीता? ४. पञ्च दिव्यानि कानि? ५. केन कारणेन भगवता आहारं न लब्धम् ? ૧. અહીં અક્ષયાદિમાં જે આદિ લખ્યું છે તે પ્રસ્તુત ચરિત્ર કર્તાશ્રીએ આ સાથે અન્ય પણ કથાઓને લખવાની ભાવના સાથે શરૂ કર્યું હશે તેથી આદિ લખ્યું ४९॥य छे. २. परमान्न नपुं-पी२ ॥ ३. संवत्सर पुं.-वर्ष ॥ ४. गवाक्ष पुं. ३५ो ॥५. अप्रदक्षिणां प्रदक्षिणां कृत्वा प्रदक्षिणीकृत्य (A) प्रक्षu sशन ॥ ६. प्रासुक पुं. शुद्ध ॥ ७. घृतञ्च खण्डञ्च घृतखण्डे । द्वन्द्वाघृतखण्डाभ्यां मिश्रिता घृतखण्ड

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246