________________
१७० • सुलभ - चरित्राणि
अन्धभूताः मिथ्यात्वतिमिरान्धभूताः (तृ. पु.) तेभ्यः मिथ्यात्वतिमिरान्धभूतेभ्यः । भिथ्यात्व३ची तिभिरथी अंध थयेसाखने । ४. माता च पिता च पितरौ (शेष) तस्याः पितरौ तत्पितरौ (षष्ठी. त.) ताभ्याम् - तत्पितृभ्याम् । तेना भातापिता वडे. ५. चेतनस्य भावः-चैतन्यम् (तद्धित.) गतम् चैतन्यम् यस्य सः गचतैचन्य (जहु.) ६. अश्रावकः श्रावकः इव भूत्वा श्रावकीभूय । (च्वि.) कपटेन श्रावकीभूय कपटश्रावकीभूय (तृ.त.) उपरथी श्रावर्ड थर्धने । ७. क्रयाणक- नपुं. ऽरीयायुं । ८. शशिनः लेखा शशिलेखा । (षत.) यंद्रनी गा. ९. मातुल-पुं. भाभा । १०. घोरश्चासौ सागरश्च घोरसागरः (वि.पू. 5.) मिथ्यात्वम् एव घोरसागरः मिथ्यात्वघोरसागरः (अव.पू. ४.) तस्मिन् मिथ्यात्वघोरसागरे । (मिथ्यात्व३ची घोरसागरभां ११. जिनेन प्रोक्तः धर्मः जिनधर्मः । (भ.सो.स.) एकं च तद् यानपात्रं च एकयानपात्रम् । (वि.पू.5.) जिनधर्मः एव एकयानपात्रम् जिनधर्मैकयानपात्रम्- (अव.पू.) तस्मिन् । विनधर्भ३५ खेड यानपात्रमां १२. दिवा अव्य- हिवसे । १३. निष्ठीवनं नपुं-थं । १४. तूर्णम् - अव्य४सही ।। १५. मम मुखम् मन्मुखम् (वि.पू. 5.) तस्मात् मन्मुखात् । भारा भुष्पभांथी ॥ १६. प्रवहणम् आरूढः प्रवहणारूढः । (द्वि... ) वहाए पर थडेसो (प्राप्ति अर्थभां द्वितीया) ।। १७. मषेण अङ्कित्तम् मषाङ्कितम् (तृ.d.) गुह्यञ्च तद् स्थानञ्चगुह्यस्थानम् । (वि.पू.5.) मषाङ्कितम् गुह्यस्थानम् यस्य सः - मषाङ्कित गुह्यस्थानः । भषथी खंडित गुह्यस्थानवाणी ॥ १८. एतादश् वि. सेवा प्रारनी ॥ १९. जलानि च इन्धनानि च जलेन्धनानि । (६.५.) जलेन्धनानि आदौ येषान्ते - जलेन्धनादय: । (4.सु.) जलेन्धनादीनाम् ग्रहणम् जलेन्धनादिग्रहणम् (..) जलेन्धनादिग्रहणस्य इच्छं (N.d.) जलेन्धनादिग्रहणेच्छुः । पाशी ईन्धनाहि ग्रहए। डरवानी छावाणो ॥ २०. अनिधानं निधानं इव करोमि निधानीकरोमि (वि.) ॥ २१. यमस्य किङ्करि यमकिङ्करि (षष्ठी) तस्याः भावाः यमकिङ्करित्वम् । (तद्धित) यमरा४नुं हासपणुं ॥ २३. कदलीनाम् दलानि कदलीदलानि । (ष.त.) कोमला चासौ शय्या च कोमलशय्या (वि.पू.) कदलीदलानाम् कोमलशय्या कदलीदलकोमलशय्या । (षत.) तस्याम् प्रेणनां पांदृडांनी डोभल AwHi || 23. 31-alfalachqcit-caufafu:-}uu uisierai uyga sìcua-uz || २४. प्र + पल धातु प्रपलाय्य- भागीने (सं. लू.ई.) ।। २५. निशायाम् चरतीति निशाचरःपुं. राक्षस ॥ २६. हृदयस्य आस्फोटः हृदयास्फोटः । (षत.) हृदयास्फोटम् यथा स्यात् तथा (डि.वि.) छाती टवापूर्व ॥ २७. दीर्घाश्च उष्णाश्च - दीर्घोष्णाः । (६.६.) दीर्घोष्णाश्चामी निश्वासाश्च (वि.पू.क.) दीर्घोष्णनिश्वासाः । तान् लांजा अने गरभ निसासाने ॥ २८. चेतना सह वर्तते या सा सचेतना | (ज.) असचेतना सचेतना इव भूत्वा । (वि.) सचेतनीभूय येतनवाणी थर्धने. २९. संसारः एव सागरः संसारसागरः ।