________________
श्रीनर्मदासुदरीचरित्रम् • १७१
(अवधारए) संसारसागरस्य तरणम् संसारसागरतरणम् (षत.) एकञ्चतद्यानपात्रञ्च एकयानपात्रम् । (वि.पू.5.) संसारसागरतरणे एकयानपात्रम् - ( ष.. ) संसारसागरतरणैकयानपात्रं तेन निभः संसारसागरतरणैकयानपात्रनिभः । आगम्यते आत्मा अनेन आगमः । जिनस्य आगम: जिनागमः संसारसागरतरणैकयानपात्रनिभश्चासौ जिनागमश्च संसारसागरतरणैकयानपात्रनिभजिनागमः । तस्मिन् । संसार३यी सागरने तरवा भाटे यान पात्रसमान विनागभभां. ३०. आदौ दृष्टा पश्चात् उपलक्षिता दृष्टोपलक्षिता । पडेसां भेवार्ध पछी खोजजाई ॥ ३१. प्राभृत- नपुं. भेटणुं ॥ ३२. रूपेण जिताः रूपजिताः । निर्गता जरा यस्य सः निर्जरः । निर्जरस्य अङ्गना: निर्जराङ्गनाः । रूपजिता: निर्जाराङ्गनाः यया सा रूपजितनिर्जराङ्गना । ३५थी कती छे हेवांगनाखोने भेो. ॥। ३३. लवणिमास्त्री सावएय. ॥। ३४. नगरे भवा:- नागराः (तिद्धि) नागराश्चामी पुरुषाश्च नागरपुरुषाः (वि.पू.3.) तेषाम् वशीकरणम् निखिलनागरपुरुषवशीकरणम् । लवणस्य भावः लवणिमा । एकश्चासौ लवणिमा च एकलवणिमा । निखिलनागरपुरुषवशीकरणे एकलवणिमा यस्याः सा निखिलनागरपुरुषवशीकरणैकलवणिमा समस्त नगरना पुरुषोने वश ५२वा भाटे श्रेष्ठ सौंध्र्यवाणी ॥ ३५. एक- वि. श्रेष्ठ. ३६. मुद्रिकया अभिज्ञानम् - मुद्रिकाभिज्ञानम् वींटी वडे खोणजाए. ३७. पटो: भावः पाटवम् कपटस्य पाटवम् कपटपाटम् (ष.त.) तेन उपेता-कपटपाटवोपेता । (तृ.त.) पटनी होशियारीथी युक्त खेवी ॥ ३८. गवेष् - १० भो गए। (४. लू.) शोधवं ॥ ३९. एका चासौ खनी च एकखनी अनृतस्य एकखनी अनृतैकखनी । (षत.) तया असत्यनी ४ जाए। ॥ ४०. परोपकारे एकदक्षः - परोपकारैकदक्षः । (स.त.) परोपङारभां होंशियार ।। ४१. दयया आर्द्रम् - दयार्द्रम् । दयार्द्रम् अन्तःकरणम् यस्य सः दयार्द्रान्तःकरणः (प.) तेन । ध्याथी लीना हृध्यवाणो ॥ ४२. दैवस्य योगः - दैवयोगः तेन । भाग्य योगे ॥ ४३. पल्वल-नपु. जाजोथियुं. ४४. माम् त्रायते मन्त्रम् । मन्त्राणि वेत्ति मान्त्रिकाः । तान् भन्त्र भए।नाराखोने ।। ४५. डिम्भ - पुं. जाण ॥ ४६. भा धातु उभे गए। परस्मै प्रेरडसंं. H.§. Masıda | 80. andhr-y.sisal || 82. fanfsa-y.§.Asl uszıdl. 89. अधि + इ - २भे गए। आत्मने. संघ. भू.. लशीने ॥ ५०. प्रतीति स्त्री. - भातरी ॥
-